SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णयः। ७१ मप्यन्यान्यैवेति कस्तयोविशेषइति विभाव्यं सूरिभिः। तथा च संस्कृतवद्भाषायाः सर्बत्रैकत्वेन प्रत्येक शब्दाः शक्ताएव । नच पर्यायतया भाषाणां गणनापत्तिः साधूनामेव कोषादौ विभागाभिधानात् । नन्वेनं साधुता तेषां स्यादित्यत आह । नियमइति । पुण्यजननबोधनाय साधूनां, साधुभिर्भाषितव्यमिति विधिः पापजननबोधनाय नासाधुभिरिति निषेधः। तथा च पुग्यजननयोग्यत्वं साधुत्वम् । पापजननयोग्यत्वमसाधुत्वम् । तत्र जनकतावच्छेदिका च जातिः। तज्ज्ञापकञ्च कोषादि व्याकरणादि च । एवमेव च राजसूयादेब्राह्मणे फलाजनकत्ववद्गवादिशब्दानां नाश्वादौ साधुत्वमिति सङ्गच्छते । आधुनिकदेवदत्तादिनानामपि व्यक्षरमित्यादिभाष्येण व्युत्पादितत्वात्साधुत्वम् । एवश्च यः शब्दोयत्रार्ये व्याकरणे व्युत्पादितः स तत्र साधुरित पर्य्यवसितंम् । गौणानां गुणे व्युत्पादनात्तत्पुरस्कारेण प्रवृत्तौ साधुत्वमेवं । आधुनिकलाक्षाणकानान्त्वसाधुत्वमिटमेव । अतएव ब्राह्मणाय देहीत्यर्थे ब्राह्मणं देहीत्यादिकं लक्षणयापि न साधु इत्यादि विस्तरेण अपश्चितं भूषणे ॥ ३७॥ अतिरिक्तशक्तेहोपायमाह । सम्बन्धिशब्दे सम्बन्धो योग्यतांप्रति योग्यता समयाद्योग्यतासविन्मातापित्रादियोग्यवत्। ( सम्बन्धः ) विषयः ( योग्यतां प्रति योग्यता ) सम्बन्धिशब्दं प्रति योग्यताविषय इति समयात् योग्यतासंवित्
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy