SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ६४ वैयाकरणभूषणसारे। पदादेः सम्बन्धिनि लक्षणायामपि तण्डुलः पचतीत्यादौ कर्म त्वादिसंसर्मेण तण्डुलादेः पाकादावन्वयवारणाय प्रातिपदिका प्रकारकबोधं प्रति विभक्तिजन्योपस्थितेहेतुताया आवश्यक त्वात् पुरुषादेस्तथात्वाभावात् । तण्डुलः शुभ्रइत्यादौ च प्राति पदिकार्थकप्रथमार्थे तण्डुलादेस्तस्य.प शुक्ले अभेदेनैवान्वयः। शुभ्रेण तण्डुलेनेत्यादौ च विशेषणविभक्तिरभेदार्था पार्णिको वान्वय इति नातिपूसङ्गः। तथा च समासे परस्परमन्वयास म्भवादावश्विकैव समुदायस्य तादृशे विशिष्टार्थे शक्तिः। किन राजपुरुषइत्यादेः सम्बन्धिनि सम्बन्धे वा लक्षणा। नायः राज्ञः पुरुषइति विवरणविरोधात् समानार्थकवाक्यस्यैव विग्रहत्वात् । अन्यथा तस्माच्छक्तिनिर्णयोन स्यात् नान्यः राजसम्वन्धरूपः पुरुषइति बोधपूसङ्गात् विरुद्धविभक्तिरहितप्रातिपदिकार्थयोरभे दान्वयव्युत्परित्यादिं पूपश्चितं वैयाकरणभूषणे । अतएव "वषट्कर्तुः पृथमभक्ष" इयत्र न भक्षमुद्दिश्य प्राथम्यविधानं युक्तम् एकपूसरत्वभङ्गापोरिति तृतीये, "ः स्विष्टकृतं यज ती" त्यत्राङ्गानुवादेन न त्रित्वविधानं युक्तम् एकपूसरत्वभङ्गा पत्तेरिति दशमे च निरूपितं सङ्गच्छते । सङ्गच्छते चारुणाधि करणारम्भः। अन्यथा "अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीत्यतारुण्यपदवदितरयोरपि एकत्वादिगुणमातृवाचक तया अमूत्वात् क्रीणातौ करणत्वासम्भवस्य तुल्यत्वादारुण्य स्यैव वाक्या दशकाया असम्भवादिति अपश्चितं भूषणे तस्मा समासशक्तिपक्षो जैमिनीयरवश्याभ्युपेयइत्यास्तां विस्तरः॥३३॥
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy