________________
६४
वैयाकरणभूषणसारे। पदादेः सम्बन्धिनि लक्षणायामपि तण्डुलः पचतीत्यादौ कर्म त्वादिसंसर्मेण तण्डुलादेः पाकादावन्वयवारणाय प्रातिपदिका प्रकारकबोधं प्रति विभक्तिजन्योपस्थितेहेतुताया आवश्यक त्वात् पुरुषादेस्तथात्वाभावात् । तण्डुलः शुभ्रइत्यादौ च प्राति पदिकार्थकप्रथमार्थे तण्डुलादेस्तस्य.प शुक्ले अभेदेनैवान्वयः। शुभ्रेण तण्डुलेनेत्यादौ च विशेषणविभक्तिरभेदार्था पार्णिको वान्वय इति नातिपूसङ्गः। तथा च समासे परस्परमन्वयास म्भवादावश्विकैव समुदायस्य तादृशे विशिष्टार्थे शक्तिः। किन राजपुरुषइत्यादेः सम्बन्धिनि सम्बन्धे वा लक्षणा। नायः राज्ञः पुरुषइति विवरणविरोधात् समानार्थकवाक्यस्यैव विग्रहत्वात् । अन्यथा तस्माच्छक्तिनिर्णयोन स्यात् नान्यः राजसम्वन्धरूपः पुरुषइति बोधपूसङ्गात् विरुद्धविभक्तिरहितप्रातिपदिकार्थयोरभे दान्वयव्युत्परित्यादिं पूपश्चितं वैयाकरणभूषणे । अतएव "वषट्कर्तुः पृथमभक्ष" इयत्र न भक्षमुद्दिश्य प्राथम्यविधानं युक्तम् एकपूसरत्वभङ्गापोरिति तृतीये, "ः स्विष्टकृतं यज ती" त्यत्राङ्गानुवादेन न त्रित्वविधानं युक्तम् एकपूसरत्वभङ्गा पत्तेरिति दशमे च निरूपितं सङ्गच्छते । सङ्गच्छते चारुणाधि करणारम्भः। अन्यथा "अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीत्यतारुण्यपदवदितरयोरपि एकत्वादिगुणमातृवाचक तया अमूत्वात् क्रीणातौ करणत्वासम्भवस्य तुल्यत्वादारुण्य स्यैव वाक्या दशकाया असम्भवादिति अपश्चितं भूषणे तस्मा समासशक्तिपक्षो जैमिनीयरवश्याभ्युपेयइत्यास्तां विस्तरः॥३३॥