________________
वैयाकरणभूषणसारे क्त्वा बजतीत्यादौ चन्द्रक्त्वार्थयोः आखचातानन्वयादितराविशेषणत्वघटित इत्यतिगौरवम् । इदमाप कर्तृकर्मणोराखघातार्थत्वे मानमिति स्पष्टं भूषणे, कालस्तुव्यापारे विशेषणम् तथा हि "वतमाने लट्" इत्यत्राधिकाराद्धातोरिति लब्धम तच्च धात्वर्थं वदत्माधान्याइव्यापारमेव ग्राहयतीति तत्रैव तदन्वयः नच संखयावत्कर्तृकर्मणोरेवान्वयः शंक्यः, अतीतभावनाके कर्तरि पचतीत्यापत्तेः अपाक्षीदित्यनापत्तश्च पाकानारम्भदशायां कर्तृसत्त्वे पक्ष्यत्यिनापत्तेश्च, नापि फले तदन्वयः फलानुत्पत्तिदशायां व्यापारसत्त्वे पचतीत्यनापत्तेः पश्यतीत्यापत्तेश्चेत्यवधेयम न चामवातजड़ीकृतकलेवरस्योत्थानानुकूलयत्नसत्त्वादुत्तिष्ठतीति पूयोगापत्तिः, परयत्नस्याज्ञानादप्रयोगात् किञ्चिच्चेष्टादिनावगतौ चायमुत्तिष्ठति शक्तयभावात् फलन्तु न जायतइति लोकमतीतेरिष्टत्वात, एवश्च तिर्थो विशेषणमेव भावनैवप्रधानम् , यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमन्यत्र दृष्टं, तथापि "भावप्रधानमाख्यातं सत्वप्रधानानि नामानीति" निरुक्ताद्भवादिसूत्रादिस्थक्रियामाधान्यबोधकभाष्याच धात्वर्थभावनाप्राधान्यमध्यवसीयते अपि च आवयातार्थप्राधान्ये तस्य देवदत्तादिभिः सममभेदान्वयात्पथमान्तस्य प्राधान्यापत्तिः तथा च पश्य मृगोधावतीत्यत्र भाष्यसिबैकवाक्यता न स्यात् प्रथमान्तमृगस्य धावनक्रियाविशेष्यस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीयापन्तेः, न चैवम् प्रथमासामानाधिकरण्यात शतृ प्रसंगः, एवमपि द्वितीयायादुारत्वेन पश्य मृगइत्यादिवाक्यस्यैवासम्भवापत्तेः, नच पश्येत्पत्र तामिति कम्माध्याहार्यम् वाक्यभेदमसंगात् उत्कठधावनक्रियाविशेषस्यैव दर्शनक