________________
धात्वर्थनिर्णयः।.. र्मतयान्वयस्य प्रतिपिपादयिषितत्वात अध्याहारे अनन्वयापत्तेश्च एवञ्च भावनाप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिः कारणमिति नैयायिकोक्तं नादरणीयम् किन्तु आखयातार्थकर्तृप्रकारकबोधे धातुजन्योपस्थिति वनात्वावच्छिन्नविषयतया कारणमिति कार्यकारणभावोद्रष्टव्यः । भावनाप्रकारकबोधं प्रति तु कृज्जन्योपस्थितिवत् धात्वर्थभावनोपस्थितिरपि हेतुः पश्य मृगोधावति, पचति भवतीत्याद्यनुरोधादिति दिक् । इत्थञ्च पचतीत्यत्रकाथयिका पाकानुकूला भावना, पच्यते इत्यत्रकायिका या विक्लित्तिस्तदनुकूला भावनेति बोधः । देवदशादिपदप्रयोगे त्वाख्यातार्थकादिभिस्तदर्थस्याभेदान्वयः। घटो नश्यतीत्यत्रापि घटाभिनाश्रयकोनाशानुकूलोव्यापारइति बोधः सच व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम् । अतएव तस्यां सत्यांनश्यति, तदत्यये नष्टः, तद्भावित्वे नझ्यतीति प्रयोगः । देवदस्तोजानातीच्छतीत्यादौ च देवदत्ताभिन्नाश्रयको ज्ञानेच्छाधनुकूलो वर्तमानो व्यापारइति बोधः सचान्तत आश्रयतैवेति रीत्योह्यम् ॥२॥ __ नन्वाख्यातस्य कर्तृकर्मशक्तत्वे पचतीत्यत्रोभयबोधापत्तिः कर्तृमात्रबोधवत् कर्ममात्रस्याऽपि बोधापत्तिरित्यतस्तात्पर्यग्राहकमाह । फलव्यापारयोस्तत्र फले तङ्यक्चिणादयः॥ व्यापारेशनमाद्यास्तु द्योतयन्त्याश्रयाऽन्वयम्
तडादयः फले आश्रयाऽन्वयं द्योतयन्ति फलान्वय्याश्रयस्य कर्मत्वात् सद्योतकाः कर्मद्योतकाः ब्यपाराऽन्वय्याश्रयस्य