________________
धात्वर्थनिर्णयः ।
णवत् इतरेतरद्वन्दे समुच्चयांशविवरणवद्वा न तदर्थनिर्णायकमिति वाच्यम् । भावनायामपि तुल्यत्वात् । किञ्च पचतिदेवदत्त इत्यत्राभेदान्वयदर्शनात् तदनुरोधेन कर्तुर्वाच्यत्वमावश्यकम पक्ता देवदत्तइतिवत् । न चाभेदबोधे समानविभक्तिकत्वं नियामकम् तच्च तत्र नास्तीति वाच्यम् सोमेन यजेत, स्तोक' पचति, राजपुरुषइत्यादावप्यभेदबोधानांपत्तेः । नच लक्षणया कर्तुरुक्तत्वात् सामानाधिकरण्यं पिङ्गाक्ष्यादियौगिकानामपि द्रव्यवाचित्वानापत्तेः । एवं वैश्वदेवीत्यादितद्धितानामपि “ अनेकमन्यपदार्थे” “सास्यदेवते" त्यनुशासनेन पिंगे अक्षिणी यस्याः विश्वे देवा देवताअस्या इति विग्रहदर्शनात्प्रधानषष्ठ्यर्थे एव अनुशासनलाभात् । तथा च “अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातीति" वाक्ये द्रव्यानुतेरारुण्यस्य स्ववाक्योपात्तद्रव्य एवान्वयप्रतिपादकारुणाधिकरणोच्छेदापत्तिः । द्रव्यवाचकत्वसाधकमूलयुक्तेः सामानाधिकरण्यस्योक्तरीत्योपपत्रोरिति प्रपञ्चितं विस्तरेण वृहद्वैयाकरणभूषणे । (तिङः) इति बोधकतारूपा शक्तिस्तिङ्क्ष्वेवेत्यभिप्रत्येदम् । पदार्थ निरूप्य वाक्यार्थं निरूपयति ( फले) इत्यादि । विक्लित्यादि फलं प्रति (तिङर्थः) कर्तृकर्म्मसंख्याकालाः । तत्र कर्तृकर्म्मणी फलव्यापारयोर्व्विशेषणे, संख्या कर्तृप्रत्यये कर्त्तरि, कर्म्मप्रत्यये कमणि, समानपूत्ययोपात्तत्वात् । तथाचाख्यातार्थसंख्यापूकारकबोधं पूत्याख्यातजन्यकर्तृकर्म्मोपस्थितिर्हेतुरिति कार्य्यकारणभावः फलितः । नैयायिकादीनामाख्यातार्थसंखयायाः प्रथमान्तार्थे एवान्वयादाख्यातार्थसंख्यापूकारकबोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति कार्यकारणभावो वाच्यः सोपि चन्द्रइव मुखं दृश्यते, देवदत्तोभु