SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणसारे । जहत्स्वार्थाजहत्स्वार्षपक्षयोरेवैकार्थीभावव्यपेक्षारूपयोः पर्ण्यवसानं लभ्यते तत्राजहत्स्वार्थपक्षे उक्तव्यवस्था नासम्भविनी - त्याशङ्कां मनसिकृत्याह जहत्स्वार्थाऽजहत्स्वार्थे द्वे वृत्ती ते पुनस्त्रिधा । भेदः संसर्गउभयं वेति वाच्यव्यवस्थितेः॥३०॥ जहति पदानि स्वार्थ यस्यां सा जहत्स्वार्था पदे वर्णवद्त्तौ पदानामानर्थक्यमित्यर्थः अयं भावः, समासशक्त्यैव राजा - शिष्टपुरुषभानसम्भवे न राजपुरुषपदयोरपि पुनस्तद्बोधकत्वं कल्प्यम् वृषभयावकादिपदेषु वृषादिपदानामिव अन्यथा राजपदेन विग्रहवाक्यsa राशः स्वातत्र्येणोपस्थितिसत्त्वादृद्धस्य राज्ञः पुरुष इत्यत्रेव ऋद्धस्य राजपुरुषइत्यस्याप्यापचेरिति । अजहदिति न जहति पदानि स्वार्थयस्यां सा अजहत्स्वार्था अयमभिप्रायः राजपुरुषादिसमासादौ नाविरिक्ता शक्तिः कल्पकाभावात् क्लृप्तराजादिपदादेवार्थोपस्थितिसम्भवे तत्कल्पनस्य गौरवपराहतत्वाच्च कृप्तशक्तित्यागोऽप्यप्रामाणिकः कस्पेचत तथाचाकाङ्क्षादिवशात् कृतशक्त्यैव विशिष्टार्थबोध: अयमेव व्यपेक्षापक्षो मतान्तरत्वेन भाष्यकारैरुक्तः नचात्र मते समासे ऋद्धस्येति विशेषणान्वयापत्तिः “ सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणयोगो नेति " वार्त्तिकात् तथाचैतन्मतवादिनां पूर्वोत्तरपदार्थ सत्वात्पूर्वपदार्थप्रधानइत्यादिव्यवस्थासूपपादोति भावः । प्रसङ्गाद्वृत्तिभेदमपि निरूपयति । ते पुना दे ५६
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy