________________
५४ वैयाकरणभूषणसारे ।, सुपां तिडा )पूर्वपदं सुबन्तमुत्तरपदं तिङन्तम् पर्यभूषत् अनुव्यचलत् गतिमतोदात्तवता तिडापि समास इति बातिकात्समासः (सुपां नाना) कुम्भकारइत्यादि "उपपदमतिङि"ति समासः स च गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक मुबुत्पत्तेरिति परिभाषया भवति सुबुत्पत्तेःमा अनोत्तरपदेसुबुत्पत्तेः प्रागित्यर्थः अन्यथा चर्मक्रीतीत्यादौ नलोपानापत्तेः (सुपां धातुना) उत्तरपदे धातुमान तिङन्तम् कटप्रः आयतस्तू : किब्बचिपच्छयायतस्तुकटमजुश्रीणां दीर्घचति वार्ति कात् 'तिड तिडा' पिवतखादता पचतभृज्जतेत्यादि "आख्यातमाख्यातेन क्रियासातत्ये" इति मयूरव्यंसकाद्यन्तर्गणसूत्रात् 'तिङ सुबन्तेन' पूर्वपदं तिङन्तमुत्तरं सुबन्तम् जहिस्त म्बः जहिकर्मणा बहुलमाभीक्ष्णये कारश्चाभिदधातीत मयूरव्यंसकाधन्तर्गणसूत्रात अयं षद्विधोअप समासः “सह सुपा" इत्यत्र योगबिभागेन भाष्ये व्युत्पादितः स्पष्टः शब्दकौस्तुभादौ २८
स्वयं भाष्यादिसिद्धतनेदं व्युत्पाद्य प्राचीनवैयाकरणोक्तविभागस्याव्याप्त्यादिभिस्तल्लक्षणस्य मायिकत्वं दर्शयात समासस्तु चतुर्वेति प्रायोवादस्तथापरः। योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च । भौतपूर्ध्यात्सोऽपि रेखागवयादिवदास्थितः२९ - चतुर्धा अव्ययीभावतत्पुरुषद्वन्द्वबहुब्रीहिभेदात् अयं