SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 8.. .. समासार्थनिर्णयः। ५३ न्यतरसम्बन्धन वृत्तिमतएव शाब्दबोधविषयत्वं कल्प्यतइत्यनवद्यम् सम्बन्धस्योभयनिरूप्यत्वात् पदार्थस्येव तद्बोधकत्वेन स्वस्यापि ज्ञानसम्भवाच्चति उक्तश्च चाक्यपदीये ग्राह्यत्वं ग्राहकत्वञ्च द्वे शक्ती तेजसोयथा . तथैव सर्वशब्दानामेते पृथगवस्थित इति विषयत्वमनादृत्य शब्दैर्नार्थः प्रकाश्यतइति चोत ॥ २६ ॥ .. प्रसङ्गादनुका-नुकरणयोरभेदपक्षे साधकमाह अतएव गवित्याह भू सत्तायामितीदृशम् । न प्रातिपदिकंनापि पदंसाधुतु तत्स्मृतम्।२७ } गवित्ययमाह “भू" सत्तायामित्येवमादयो यतोऽनुकरण शब्दा अनुका-न भिधन्ते अतस्तेषामर्थवत्त्वाभावात् “अर्थव दधातु" रित्याद्यप्रवृत्तौ न प्रातिपदिकत्वम् नापि पदत्वम् अथच साधुत्वमित्युपपद्यते अन्यथा “प्रत्ययः” “परश्च” “अपदं न प्रयुञ्जीते" ति निषेधादिलङ्घनादसाधुतापत्तिरित्यर्थः २७ इति वैयाकरणभूषणसारे नामार्थनिर्णयः ॥ अथ समासशक्तिनिर्णयः ॥ समासान्विभजते । सुपांसुपा तिङा नाम्ना धातुनाथ तिङां तिङा। सुबन्तेनेति चज्ञेयः समासः षड्विधोवुधैः।२८ (सुपां सुपा) पदद्वयमपि सुबन्तम् । राजपुरुषइत्यादिः।
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy