________________
8..
..
समासार्थनिर्णयः।
५३ न्यतरसम्बन्धन वृत्तिमतएव शाब्दबोधविषयत्वं कल्प्यतइत्यनवद्यम् सम्बन्धस्योभयनिरूप्यत्वात् पदार्थस्येव तद्बोधकत्वेन स्वस्यापि ज्ञानसम्भवाच्चति उक्तश्च चाक्यपदीये
ग्राह्यत्वं ग्राहकत्वञ्च द्वे शक्ती तेजसोयथा . तथैव सर्वशब्दानामेते पृथगवस्थित इति
विषयत्वमनादृत्य शब्दैर्नार्थः प्रकाश्यतइति चोत ॥ २६ ॥ .. प्रसङ्गादनुका-नुकरणयोरभेदपक्षे साधकमाह अतएव गवित्याह भू सत्तायामितीदृशम् । न प्रातिपदिकंनापि पदंसाधुतु तत्स्मृतम्।२७ } गवित्ययमाह “भू" सत्तायामित्येवमादयो यतोऽनुकरण शब्दा अनुका-न भिधन्ते अतस्तेषामर्थवत्त्वाभावात् “अर्थव दधातु" रित्याद्यप्रवृत्तौ न प्रातिपदिकत्वम् नापि पदत्वम् अथच साधुत्वमित्युपपद्यते अन्यथा “प्रत्ययः” “परश्च” “अपदं न प्रयुञ्जीते" ति निषेधादिलङ्घनादसाधुतापत्तिरित्यर्थः २७
इति वैयाकरणभूषणसारे नामार्थनिर्णयः
॥ अथ समासशक्तिनिर्णयः ॥ समासान्विभजते । सुपांसुपा तिङा नाम्ना धातुनाथ तिङां तिङा। सुबन्तेनेति चज्ञेयः समासः षड्विधोवुधैः।२८
(सुपां सुपा) पदद्वयमपि सुबन्तम् । राजपुरुषइत्यादिः।