SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ da वैयाकरणभूषणसारे। शब्दस्तावच्छाब्दबोधे भासते न सोऽस्ति प्रत्ययोलोके यः शब्दानुगमाहते अनुविद्धमिव ज्ञानं सर्च शब्देन भासते . इत्याद्यानुभविकोक्तेः विष्णुमुच्चारयेत्यादावर्थोच्चारणासम्भवेन विनाशब्दविषयं शाब्दबोधासङ्गविधेति सोऽपि प्रातिपदिकार्थः नच लक्षणया निर्वाहः निरूढलक्षणायाः शक्त्य तिरेकात् जबगड़दशमुच्चारयेत्यादौ शक्याग्रहेण शक्यसम्बन्धरूपलक्षणाया अग्रहाच्च अशातायाश्च वृत्तेरनुपयोगात् गाङ्गमुच्चारयेत्यादिभाषाशब्दानुकरणे साधुतासम्प्रतिपत्तेस्तेषां शत्यभावेन परनये लक्षणाया असम्भवाच्चेत्यभिप्रेत्य पोदापि कचित्यातिपदिकार्थइत्याह शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा । नोचेच्छ्रोत्रादिभिः सिद्धोऽप्यसाव]ीवभासते ___ यद्यनुका-नुकरणयोर्भेदविवभा तदा शब्दार्थोपि प्रातिपदिकार्थः यदि न भेदविवक्षा तदा श्रोत्रादिभिरुपस्थितोऽपि अर्थवद्भासते अपिढेतौ उपस्थितत्वाद्भासतइत्यर्थः अयं भावः अनुका-नुकरणयोर्भेदेऽनुकार्यस्य पदानुपस्थितत्वात्तत्सिद्धये शक्तिरुपेया अभेदे प्रत्यक्षे विषयस्य हेतुत्वात् स्वप्रत्यक्षरूपां पदजन्योपस्थितिमादाय शाब्दबोधविषयतोपपत्तिरिति यद्यप्यतिप्रसङ्गवारणाय वृत्तिजन्यपदोपस्थितिरेव हेतुस्तथाप्यत्राश्रयतया वृत्तिमत्त्वस्य सरवानानुपपत्तिः निरूपकताश्रयता
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy