SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः। पश्वादिशब्दोक्तस्यापि साधारण्यं शङ्कयम् व्यक्तिशब्दस्य नित्यस्त्रीलिङ्गत्वेन तथासम्भवेऽपि पशुशब्दस्य नित्य पुंलिङ्गत्वे प्रमाणाभावात् । “पश्वानयापुं गुहाघरन्तम्"। "पश्वेतृभ्यो यथा गवे" इतयादिवेददर्शनाच्च मीमांसायां चतुर्थे पशुना यजेतेत्यत्रैकत्वपुंस्त्वयोर्विवक्षितत्वानानेकपशुभिः पशुस्त्रिया वा यागइति प्रतिपादितत्वाच । वस्तुतस्तु विशेषविध्यभावे उप्रत्ययान्तानां पुंस्त्वस्य व्याकरणे निर्णीतत्वादिभाष्येऽपि “जसादिषु छन्दसि वावचन" मिति नाभावाभाव इत्युक्तेः पशुशब्दस्य नित्यपुंस्त्वनिणयात् । प्रकृते "छागोवा मन्त्रवर्णादिति" न्यायेनैव निर्णयः । मन्त्रवणे हि "छागस्य वपाया मेदस" इति श्रूयते तत्र छागस्योत छाग्यामसम्भावितमिति भवति ततः पुंस्त्वनिर्णयइति विस्तरेण अपश्चितं भूषणे।(चतुष्कम्) संख्यासहितं त्रिकमित्यर्थः। (पञ्चकम्) कारकसहितं चतुष्कमित्यर्थः । नन्वन्वयव्यातरेकाभ्यां प्रत्यय-. स्यैव तद्वाचयम् ततएव लिङ्गादीनामुपस्थितौ प्रकातवाच्यत्वे मानाभावादिति चेत्सत्यम् प्रत्ययवर्जिते दधि पश्येत्यादौ मृत्ययमजानतोऽपि बोधात्प्रकृतेरेव वाचकत्वं कल्पयते । लिङ्गानुशासनस्य प्रकृतरेव दर्शनाच्चेति अतएवैषु पक्षेषु न निर्बन्धः प्रत्ययस्यैव वाचकताया युक्तत्वात योतिका वाचिका वा स्युर्द्रित्वादीनां विभक्तय इति वाक्यपदीयेऽपि पक्षद्वयस्य व्युत्पादनात् शास्त्र इति बहुषु स्थलेषु व्युत्पादनं व्यञ्जयितुम् प्राधान्यं तु सरूपसूत्रादौ व्यतम् ॥ २५॥
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy