________________
४६ वैया रणभूषणसारे । रीत्या प्रयोगातिप्रसङ्गस्यासम्भवन वाच्यकोटी प्रवेशस्य गौरवेणासम्भवादिति तु प्रतिभाति । न चैवमपि वृक्षात् स्पन्दतइति स्यादिति शङ्कयम् आसनाचलितः राज्याच्चलितइति वाइष्टत्वात् । एतेन पञ्चमीजन्यापादानत्वबोधे सकर्मकधातुजन्योपस्थितेहेतुत्वमिति समाधानाभासोऽन्यपास्तः। नचैवर्माप वृक्षात्यजतीति दुबारम् कर्मसंज्ञया अपादानसंज्ञाया बाधेन पञ्चम्यसम्भवात् । भ्रमात् कृते तथाप्रयोगे यदि बोधाभावोऽनुभवसिद्धस्तर्हि पञ्चमीजन्यापादानत्वबोधे त्यज्यादिभिन्नधातुजन्यबुद्धेर्हेतुत्वं वाच्यम् । बलाहकाद्विद्योततइत्यादौ निःमृत्येत्यध्याहार्य्यम् । रूपं रसात् पृथगित्यत्र तु बुद्धिपरिकाल्पतमपादानत्वं द्रष्टव्यम् । पृथग्विनति पञ्चमी वा । इदश्च
निर्दिष्टविषयं किश्चिदुपात्तविषय तथा । अपेक्षितक्रियश्चति त्रिधाऽपादानमुच्यतइति ॥
वाक्यपदीयात्त्रिविधम् यत्र साक्षादातुना गतिनिश्यिते तनिर्दिष्टविषयम् यथाश्चात्पतति यत्र धात्वन्तराया स्वार्थ धातुराह तदुपात्तविषयम् यथा बलाहकारिद्योतते निःसरणाङ्गे विद्योतने गुतिर्बतते अपेक्षिता क्रिया यत्र तदन्त्यम् यथा कुतोभवान् ? पाटलिपुत्रात् अत्रागमनमर्थमध्याहत्यान्वयः कार्यः। __उद्देश्यश्चतुर्थ्यर्थः तथाहि “सम्पदाने चतुर्थी" तच्च "कर्मणा यमाभौति स संप्रदानमिति" मूत्रात् (कर्मणा) करणभुतेन (यमभिप्रति) ईप्सति तत् कारकं संप्रदानमित्य