________________
सुवर्थनिर्णयः।
४७
र्थकादुद्देश्यः इदमेव शेषित्वम् तदुद्देश्यकेच्छाविषयत्वञ्च शेषित्वमित्येव पूर्वतन्त्रे निरूपितम् । अतएव"प्रासनवन्मैत्रावरुणाय दण्डप्रदान"मित्यधिकरणे क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति विहितं दण्डदानं न प्रतिपत्तिः किन्तु चतुर्थीश्रुत्यार्थकम्र्मेति तत्र निर्णीतम् ।रजकाय वस्त्रं ददातीत्यपि खण्डिको पाध्यायः शिष्याय चपेयं ददातीति भाष्योदाहरणादिष्टमेवः । वृत्तिकारास्तु
"सम्यक् प्रदीयते यस्मै तत्सम्प्रदानम्" इत्यन्वर्थसंज्ञया खखत्वनिवृत्तिपर्यन्तमर्थ वर्णयन्तो रजकस्य बस्त्रमित्ये वाहुः । इदञ्च - अनिराकरणात्कर्तु स्त्यागाङ्गकर्मणेप्सितम् । प्रेरणानुमतिभ्याश्च लभते सम्प्रदानतामिति ॥
वाक्यपदीयात्रिविधम् । सूर्यायार्घ ददातीत्याद्य, नात्र मूर्यः प्रार्थयते नानुमन्यते न निराकरोतिं । प्रेरकम् , विप्राय गां ददाति । अनुमन्तृ, उपाध्यायाय गां ददाति । अत्र सर्वत्र प्रकृतिप्रत्ययार्थयोरभेदः संसर्गः विभक्तीनां धम्मिवाचकत्वात् धर्मवाचकत्वे "कर्मणि द्वितीयेति" सूत्रस्वरसभङ्गापत्तेः कर्मार्थककृत्तद्धितादौ तथादर्शनाच्च द्वितीयार्थकबहुव्रीही प्राप्तोदकइत्यादौ धम्मिवाचकतालाभाच्च ।
सुपा कर्मादयोऽप्यर्थाः संख्या चैव तथा तिममिति ।
भाष्याच्चेति दिक् आश्रयस्यापि प्रकृत्यैव लाभान विभक्तिवाच्यता किन्त्वाश्रयत्वमात्रं वाच्यम् तदेव च तादा