________________
सुवर्थनिर्णयः ।
४३
1
यार्थः । कारक चक्रप्रयोक्तृत्वं कृत्याश्रयत्वं वा दण्डः करोतीत्यत्राव्याप्तम् । अयञ्च त्रिविधः शुद्धः प्रयोजकोहेतुः कर्म्म कर्त्ताच । मया हरिः सेव्यते । कार्य्यते हरिणा । गमयति कृष्ण गोकुलम् । मदभिन्नाश्रयको हरिकर्म्मक सेवनानुकूलव्यापारः । हयमिम्नाश्रयक उत्पादनानुकूलो व्यापारः । गोकुलकर्म्म कगमनानुकूल कृष्णाश्रयकव्यापारानुकूलो व्यापार इति शाब्दबोधाः । करणतृतीयायास्त्वाश्रयव्यापारौ वाच्यौ । तथाहि “ साधकतमं करणम्" । तमबर्थः प्रकर्षः स चाव्यवधानेन फलजनकव्यापारवत्ता । तादृशव्यापारवत्कारणश्च करणम् । उक्तञ्च वाक्यपदीये ।
क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् । वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यतइत्येषा विवक्षा दृश्यते यतइति । वित्रस्यतइत्यनेन सकृदनेकेषां तदभावाद्दितीयासप्तम्पादेरवकाशं सूचयति । नचैवं " कर्त्ता शास्त्रार्थवत्वात्" इत्युत्तरमीमांसाधिकरणे “शक्तिविपर्य्ययादिति" सूत्रेणान्तः करणस्य कर्तृत्वे करणशक्तिविपर्य्ययापत्तिरुक्ता न युज्येतेति वाच्यम् । “ तदेतेषां प्रागानां विज्ञानेन विज्ञानमादायेति " श्रुत्यन्तरे करणतयास्य ं कॢप्तकर्तृतां प्रकल्प्य शक्तिविपर्ययापत्तिर्निष्यमाण कल्प्येतेत्यभिप्रायात् । वस्तुतस्तु अभ्युच्चयमात्रमेतदिति यथा च तक्षोभयथा, इत्यधिकरणे, भाष्य एव स्पष्टम् ।
66