SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणसारे क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते । इति च तत्रैवोक्तम् । ४२ ा है घटं करोतीत्याद्यम् । काष्ठं भस्म करोतीति, सुवर्ण कृण्डलं करोतीति च द्वितीयम् । घटं पश्यतीत्युदासीन विषं भुङ्क्ते इति द्वेष्यम् । गां दोग्धीति संज्ञान्तरैरनाख्यातम् । क्रूरमभिक्रुध्यतीत्यन्यपूर्व्वकम् ॥ कर्तृतृतीयाया आश्रयोऽर्थः । तथाहि " स्वतन्त्रः कर्त्ता " स्वातन्त्र्यश्च धात्वर्थव्यापाराश्रयत्वम् । धातुनोक्तत्रिये नित्यं कारके कर्तृतेष्यते । इति वाक्यपदीयात् । अतएव । यदा यदीयो व्यापारो धातुनाभिधीयते तदा स कर्त्तेति, स्थाली पचत्यग्निः पचति एधांसि पचन्ति तण्डुलः पच्यते स्वयमेवेत्यादि सङ्गच्छते । नन्वेवं “कर्म्मकर्तृव्यपदेशाच्चेति" सूत्रे मनोमयः प्राणशरीरइति वाक्यस्थमनोमयस्य जीवत्वे वाक्यशेषे तस्य " एतमितः प्रेत्याभिसम्भवितास्मीति" प्राप्तिकर्म्मत्वकर्तृत्वव्यपदेशो विरुद्ध इति भगवता व्यासेन निर्णीतं कथं सङ्गच्छताम् । उच्यते जीवस्यैव ज्ञेयत्वे प्राप्तिकर्म्मत्वमपि वाच्यम् । कर्तृत्वञ्च तस्य आख्यातेनोक्तम् । न चैकस्यैकदा संज्ञाद्वयं युक्तम् कर्तृसंज्ञया कर्म्मसंज्ञाया वाधात् । तथाचैतमिति द्वितीया न स्यात् । कर्म्मकतृतायाश्च यगाद्यापत्तिरिति शब्दविरोधद्वारा भवति स भेदहेतुः । एवञ्च व्यापारांशस्य धातुलभ्यत्वादाश्रयमात्रं तृती
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy