SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ सुवर्थनिर्णयः । इत्यादौ तण्डुलान्यसमवेतव्यापारजन्यधात्वर्थतावच्छेदकवि क्लित्तिशालित्वात्तण्डुलानां कर्म्मता । शाब्दबोधस्तु तण्डुलसमवेतधात्वर्थतावच्छेदकबिक्लिन्यनुकूलतण्डुलान्यसमवेत क्रियाजन ककृतिमांश्चैव इत्याहुः । तन रोचयामहे परसमवेतत्वादेगौरवे Wartererत् । अतिप्रसङ्गः, किं द्वितीयायाः शाब्दबोधस्य वा नाद्यः । तावद्वाच्यताकथनेऽपि तत्तादवस्थ्यात् गमयति कृष्णं गोकुलमितिवत्पाचयति कृष्णं गोपइत्यापत्तेः तण्डुलं पचति चैत्र इतिवत्तण्डुलं पच्यते स्वयमेवेत्यापत्तेश्च विक्लित्यनुकूलतण्डुला न्यसमवेताग्निसंयोगरूपधात्वर्थाश्रयत्वात् । शाब्दबोधातिप्रस risयुक्तरीत्यैव निरस्तः । परसमवेतत्वस्य शक्यत्वेऽपि परस्वस्य परसमवेतत्वस्य च इष्टान्वयलाभायानेकशः कार्यकार णभावाभ्युपगमे गौरवतरत्वादितिस्पष्टं भूषणे । एतच्च सप्तबि धम् । निर्वर्त्यश्च विकार्य्यश्च प्राप्यञ्चेति त्रिधा मतम् । तच्चेप्सिततमं कर्म्म चतुर्द्धान्यत्तु कल्पितम् । औदासीन्येन यत्प्राप्तं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकमिति वाक्यपदीयात् । यदसज्जायते सवा जन्मना यत्प्रकाशते । निर्वर्त्य विकान्तु द्विधा कर्म्म व्यवस्थितम् । प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादिभस्मवत् । किञ्चिद्गुणान्तरोत्पत्या सुवर्णादिविकारवत् । ४१
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy