SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणसारे धनताज्ञानदशायामप्युत्कटेच्छया द्वेषाभावदशायां प्रवृत्तेर्व्यभिचाराच्च तस्मादिष्टसाधनत्वमेव प्रवर्तना, उक्तञ्च मण्डनामश्रेः । पुंसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्तकः । प्रवृत्तिहेतुं धर्मञ्च प्रवदन्ति प्रवर्तनामिति । प्रपञ्चितं चैतद्वैयाकरणभूषणे आदिना “हेतुहेतुमतोलिङ्, "आशिषि लिङ लोटौ" इत्यादिसूत्रोक्ता हेतुहेतुमद्भावादयो गृह्य, न्ते “योब्राह्मणायावगुरेत्तं शतेन यातयादिति,, यथा ।। लुङर्थमाह ( भूतमात्रे इति ) भूतसामान्ये इत्यर्थः भूतइत्य, धिकृत्य "लुङिति,, सूत्रात तत्र विद्यमानध्वंसप्रतियोगित्वं भूतत्वम् तच्च क्रियायां निबोधमिति विद्यमानेऽपि घटे घटोऽभूदिति प्रयोगः विद्यमानध्वंसप्रतियोगी घटाभिन्नाश्रयक उत्पत्याउनुकूलोव्यापार इति बोधः अयमत्र संग्रहः कालो द्विविधः अद्यतनोऽद्यतनश्च आद्यस्त्रिविधिः भूतभविष्यद्वर्तमानभेदात् अन्त्योद्विविधः भूतोभविष्यश्च तत्र वर्तमानत्वे लट् भूतत्वमात्रे लुङ् भविष्यत्तामात्रेलूट हेतुहेतुमद्भावाद्यधिकार्थ विवक्षायामनयोलिङ अनद्यतने भूते तत्त्वेन विवक्षिते लङ् तव परोक्षत्वविवक्षायां लिट् तादृशे भविष्यात लुट् इति द्रष्टव्यः। लुर्थमाह ( सत्यामिति ) क्रियाया अतिपत्तिरानिष्पत्तिः तस्यां गम्यमानायाम् (भूते भाविनि ) हेतुहेतुमद्भावे सति लडित्यर्थः "लिनिमित्ते लुङ् क्रियातिपत्ताविति, सूत्रात् लिडोनिमित्तं हेतुहेतुमद्भावादि यथा सुदृष्टिश्चेदभाविष्यत् सुभिक्षमभविष्यत् बाह्नश्चेत्याज्वालिष्यत् ओदनमपक्ष्यदित्यादौ अब वह्नय
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy