SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सुषर्थनिर्णयः। भिनाश्रयकप्रज्वलनानुकूलव्यापाराभावप्रयुक्त ओदनाभिन्नाश्रयकविक्लित्त्यनुकूलव्यापाराभावइति शाब्दबोधातरीत्या द्रष्टव्यम् अयञ्च अनिर्देश उपलक्षणम् अर्थान्तरेऽपि बहुशोविधानदशनात प्रसिद्धत्वादेष्वेवार्थेषु शक्तिरन्यत्र लक्षणेति मतान्तरत्यिा चोक्तम् एतेषां क्रमनियामकश्चानुबन्धक्रमएव अतएव पञ्चमोलकार इत्यनेन मीमांसकैलेंटव्यवाहियत इति दिक* ॥२३॥ ___ इति वैयाकरणभूषणसारे लकारावशेषानिरूपणम् । अथ सुबर्थनिर्णयः। सुवर्थमाह। आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा । यथायथं विभक्त्या “सुपां कम्मति,, भाष्यतः॥ द्वितीयातृतीयासप्तमीनामाश्रयोऽर्थः तथाहि "कमणि द्वितीया,, तच्च कर्तुरीप्सिततमम् , क्रियाजन्यफलाश्रया इत्यर्थः क्रियाजन्यफ * ननु मात्र प्रत्ययस्य तिबादेरदर्शनम् तत्र द्योतकत्वं वाचकत्वं वेति पक्षद्वयेऽप्यनुपपत्तिः वाचकस्य द्योतकस्य वाऽसत्त्वेन वर्तमानत्वाऽऽदिबोधस्योपपादयितुमशक्यत्वादत आह । दिगिति। तदर्थस्तु पदं वाचकमिति पक्षे प्रकृतिप्रत्यय विभागकल्पनया वाचकत्वं तत्राऽ. ऽरोप्य पदशक्तिरेव व्युत्पाद्यते यत्र प्रत्ययस्य प्रकृतेर्वाऽश्रूयमाणत्वं तत्र श्रूयमाणस्यैव तदर्थकत्वं कल्प्यते । तदाहुः। शिष्यमाणं लुप्यमानाऽ. र्थाऽभिधायोति । अत एव व्यातसे इरियानित्यादौ प्रत्ययमात्रात्प्रकृत्ययविषयको बोध इत्यादिः॥ + ननु यथाश्रुते कर्तुरोप्सिततममित्यनेन कर्तृसम्वन्धिप्राप्तीच्छा
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy