________________
३४ .
वैयाकरणभूषणसारे लेटोऽर्थमाह विध्यादाविति “लिङथै लोड़ति,, सूत्रात् लिङर्थश्च विध्यादिरिति वक्ष्यते ।
लोडर्थमाह प्रार्थनेति आदिना विध्याद्याशिषागृह्यन्ते 'आशिषि लिङ् लोटौ,, "लोद चे,, ति सूत्राभ्यां तथावगमात् यथा, भवतु ते, शिवप्रसादइत्यादौ एतयोरर्थोलिङथएव त्रयाणां समानार्थत्वादिति तनिर्णयेनैव निर्णयः ॥ २२ ॥
लडादिक्रमेण डितामर्थमाह। ह्योभूते प्रेरणादौ च भूतमात्रे लङादयः। सत्यां क्रियातिपत्तौ च भूते भाविनिलमृतः॥
लङर्थमाह ( योभूतइति ) अनद्यतने भूतइत्यर्थः “अनघतने लङिति,, सूत्रात् यथास्य पुत्रोऽभवदित्यादि।
लिर्थमाह प्रेरणादाविति "विधिनिमन्त्रणामन्त्रणाधीटसंप्रश्नप्रार्थनेषु लिङि, ति सूत्रात् (विधिः) प्रेरणं भृत्यादेनिकृष्टस्य प्रवर्त्तनम् (निमन्त्रणम् ) नियोगकरणम् आवश्यके प्रेरणेत्यर्थः ( आमन्त्रणम् ) कामचारानुज्ञा ( अधीष्टम् ) सत्कारपूर्वकोव्यापारः एतच्चतुष्टयानुगतप्रवर्तनात्वेन वाच्यता लाघवात* उक्तश्च।
विनाशकेऽपिश्वो नक्ष्यतीति प्रयोगाऽनुपपत्तिः। तन्नाशप्रागभावे श्वस्त नकालसम्बन्धबाधादत आह । तत्त्वश्चेति । ___ * लाघवादिति । तस्य शक्यताऽवच्छेदकत्वकल्पने लाघवा दित्यर्थः। विधिवाक्याद्विध्यादीनां बोधस्य सर्वसिद्धत्वेऽपि तत्तद्रूपस्य शक्यताऽवच्छेदकत्वकल्पने गौरवादुक्ताऽनुगतरूपस्यैव शक्यता ऽवच्छेदकत्वमुचितमितिभावः ।