SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। ३३ भाष्यात्तस्या अतीन्द्रियत्वेन परोक्षे इत्यव्यावर्तकमितिशङ्कयम् पिण्डीभूतायानिदर्शायतुमशक्यत्वेऽप्यवयवशः साक्षात्करोमीति प्रतीतिविषयत्वसम्भवात् अन्यथा पश्यमृगोधावत्यत्र तस्या दर्शनकर्मता न स्यादिति प्रतिभाति व्यापाराविष्टानां क्रियानुकूलसाधनानामेवात्र पारोक्ष्यं विवक्षितमतोनोक्तदोषः अयं पपाचेत्याद्यनुरोधाद्व्यापाराविष्टानामित्यपि वदान्त कथं तर्हि "व्यातेने किरणावलीमुदयन" इति स्वक्रियायाः स्वप्रत्यक्षत्वादिति चेत् असङ्गत मेव व्यासङ्गादिना स्वव्यापारस्य परोक्षत्वोपपादनेऽपिअनद्यतनातीतत्वयोरभावेन तदर्थकलिड़सम्भवात् । लुड़र्थमाह श्वोभाविनीति अनद्यतने भाविनीत्यर्थः "अनद्यतने लाड़ति,, सूत्रात् यथा श्वोभवितेत्यादौ । लुइर्थमाह भविष्यतीति भविष्यत्सामान्ये इत्यर्थः "लुद् शेषे च इति सूत्रात् यथा घटोभविष्यतीत्यादौ तत्त्वञ्च * वर्तमानपागभावप्रतियोगिसमयोत्पत्तिमत्त्वम् । . _* नन्वहमेकःप्रथममासं वामिभविष्यामि चेत्यत्रधात्वर्थ सत्तायांवर्तमानप्रागभावप्रतियोगित्वस्य भविष्यत्त्वस्य वाधात्तदर्थकाद्भविष्य दर्थकप्रत्ययाऽप्रसक्तिरत आह । तत्त्वश्चेति । वर्तमानप्रागभावप्रतियोग्युत्पत्तिकसमयवत्त्वमिति पाठः। तथा च तदर्थव्यापाराऽधिकरणस्य कालस्याऽनित्य राजक्रियाऽऽद्यात्मकस्योक्तभविष्यत्त्वात्तदादायैव लुडु पपत्तिीरति यथाश्रुतार्थाऽनुसारिणः । अन्ये तु ननु येषां मते नश्यत्या दिधातूनां नाशमात्रमर्थस्तेषां भविष्यत्वस्य वर्तमानप्रागभावप्रतियोगि स्वसत्वे श्वोभाविनाशके परश्वो नझ्यतीति प्रयोगाऽऽपत्तिः वर्तमान नाशप्रागभावप्रतियोगिनि तन्नाशे परश्वस्तनकालवृत्तित्वसत्त्वात्। नच परश्वस्तनकालस्यभविष्यत्त्वघटकप्रागभावेऽन्वयाऽभ्युपगमात्तस्य च तत्प्रागभावे बाधान्नोक्तप्रयोगाऽऽपत्तिरिति वाच्यम् । तथा सति श्वोभा.
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy