SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २४ वैयाकरणभूषणसारे तद्विधानात् “न लोकाष्ययनिष्ठाखलर्थतनामिति" लादेशयोगे षष्ठीनिषेधाच्च , एवं रीत्या काष्ठैः पाकइत्यादावपीष्टमेव, एवं फलांशोऽपि धातुना असत्वावस्थापन्नएवोच्यते , अतएव स्तोकं । पचतीतिवत् स्तोकं पाकेत्युपपद्यते इति ॥ १४ ॥ ___ एतदेव स्पष्टयति । साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सिद्धभावस्तु यस्तस्याः स घनादिनिबन्धनः॥ नच घनादिभिः सिद्धत्वेनाभिधाने मानाभावः, पाकइत्युक्ते भवति नष्टोवेत्याद्याकाङ्क्षोत्थापनस्यैव मानत्वात् धातूपस्थाप्यायांतदसम्भवस्योक्तत्वात् स्तोकः पाकः इत्यनापत्तेश्च । तस्माद्धात्वर्थान्वये स्तोकादिशब्देभ्यो द्वितीया घअर्थान्वये प्रथमा पुंल्लिगता चेति तत्सिद्धये घनादेः शक्तिरुपेया, एतन घनादीनां प्रयोगसाधुतामात्रमिति नैयायिकनव्योक्तमपास्तम् । नच घअन्तशक्त्युपस्थाप्यान्वये स्तोकः पाकइति भवतीति वाच्यम, घबन्तानुपू याः शक्ततावच्छेदकत्वे गौरवादनुशासनाच्च घनादेरेव तथाशक्तिकल्पनादिति दिक, एवञ्च घनशक्त्यभिप्रायेण कृदभिहितइति भाष्यमतो न तद्विरोधइति भावः ॥ १५॥ ननु कारकाणां भावनान्वयानयमएव पाकडत्यत्रापि कर्म षष्ठयनुसारेण भावनाया वाच्यत्वं सिध्येत सएव कुतइत्याशकां समाधत्ते । सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमोवतिः । धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ्॥१६॥
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy