________________
२०
वैयाकरणभूषणसारे नन्वस्तु क्रियावाचकत्वे सात गणपठितत्वं धातुत्वं क्रिया च धात्वर्थएव न व्यापार इत्याशङ्का समाधत्ते । धात्वर्थत्वं क्रियात्वञ्चद्धातुत्वञ्च क्रियार्थता। अन्योन्यसंश्रयः स्पष्टस्तस्मादस्तुयथाकरम् ॥
यदि क्रियात्वं धात्वर्थत्वमेव तर्हि धातुत्वग्रहे तदर्थत्वरूपक्रियात्वग्रहः क्रियात्वग्रहे च तदवच्छिन्नवाचकत्वघटितधातुत्व ग्रह इत्यन्योन्याश्रयइति ग्रहपदं पूरयित्वा व्याख्येयम् । यथाश्रुते चान्योन्याश्रयस्योत्पनौ ग्रहे वाईप्रतिबन्धकत्वाभ्युपगमेनासङ्गत्यापत्तेः। न चान्यतमत्वं धातुत्वं भूवादयइत्यस्य वैयापत्तेरित्यभिनेत्याह ( अस्त्विति ) व्यापारसन्तानः क्रिया तद्वाचकत्वे सति गणपठितत्वामित्यर्थः । ननु सत्तादीन् फलांशानन्यतमत्वेनादाय तद्वाचकत्वे सति गणपठितत्वं लक्षणमुच्यताम् । धात्वर्थत्वातेषां क्रियाशब्देन व्यवहारो भाष्यादौ कृतोऽप्युपपत्स्यतइति चेन्न अन्यतममध्ये विकल्पस्यापि विकल्पयतीति प्रयोगानुसारात् प्रवेशावश्यकत्वेन मदर्थक घेत्यव्यये उक्तरीत्या गणपठितत्वसत्वनातिव्यासेरिति ॥ ११॥
नम्बस्यैव धातुत्वे अस्तीत्यादौ क्रियाप्रतीत्यभावादस्त्यादीनां तदषाचकानामधातुत्वप्रसङ्ग इत्यत आह । अस्त्यादावपि धयंशे भाव्येऽस्त्येव हि भावना। अन्यत्राशेषभावात्तु सा तथा न प्रकाशते॥१२॥
(अस्त्यादौ) अस्भुवीत्यादौ (धर्म्यशे) धमिभागे (भाव्ये)