________________
धावथीनर्णयः वर्जनादिरूपक्रियावाचके हिरुग्* नानेत्यादावतिव्याप्तिरिति भ्वादिगणपठितत्वमुक्तम् ॥ ९॥
तावन्मात्रोक्तौ चाह । सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः। न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम्॥१०॥
गणपठितत्वमात्रोक्तौसर्वनामाव्ययानामपि धातुत्वं स्यात् । तथा च याः पश्यतीत्यादौ, “आतोधातोः" इत्याकारलोपापतिः । ननु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणान सर्वनाम्नां ग्रहणं तस्य लाक्षणिकत्वात् इत्यत आह वेत्यादि । अव्यये वा इत्यादावतिप्रसंगः । तादृशस्यैव गणेऽपि पाठेन निर्णयासम्भवात् । तथा च विकल्पार्थको वातीति प्रयोगः स्यादिति भावः । नच गतिगन्धनार्थनिर्देशो नियामकः, तस्यार्थानादेशनादिति भाष्यप-लोचनया आधुनिकत्वलाभात् ॥१०॥
* यथाश्रुतमनुरुध्य चेदम् । तदर्थस्य कालानन्वितत्वेन क्रियात्वाऽसम्भवात् । किं तु तावन्मात्रोतावाणवयत्यादावतिव्याप्तिर्वाध्या तेषां धातुत्वे च शास्त्रविषयतया साधुत्वाऽऽपत्तेरिति बोध्यम् ।
भीमसेनादिप्रणीतत्वाऽवगतेरित्यर्थः । तथा च भूवादिसूत्रे परिमाणग्रहणं कर्त्तव्यम् कुताह्येतत् भूशब्दोधातुसंज्ञको भवति न पुन द्वेधशब्द इति यद्यप्यर्थनिर्देशसय सूत्रकृत्प्रणीतत्वमपि तथा च चुटू इति सूत्रे यदयमिरिक्तः कांश्चिन्नुमनुषक्तान पठति उवुन्दिर्निशामने स्कन्दितिशोषणयोरिति तेन नेरितामिदिद्विधिरिति भाष्ये उक्तं तथापि माध्ययप्रामाण्यात्सर्वधात्वर्थनिर्देशसयाऽपाणिनियत्वेन न तन्निर्देशसत्य नियामकतेति भावः चुलुम्पादीनां स्तम्भ्वादीनांच कास्यनेकाचआमिति वचनादुदित्करणाञ्च धातुतेति दिक् ॥