________________
कारकवादार्थः। २९ प्रभवः” इति वैयर्थ्यप्रसंगात् । किंतु प्रकर्षण भवनं प्रकाशः आद्यबहिःसंयोगरूपः । स च धात्वर्थः । बहिः सर्वः प्रकृतेः स एव पंचम्यर्थः । संयोगध्वंसाव्यवहितोत्तरक्षणवृत्तित्वमाख्यातार्थ आश्रयत्वम् । तथाच हिमालयसंयोगध्वंसाव्यवहितोत्तरक्षणवत्याद्यपृथिवीसंयोगाश्रयत्ववती गंगेत्यर्थः । वैकुंठात्काशीतो वा गंगा प्रभवतीत्यप्रयोगादव्यवहितेति, आयेति च । वैकुंठसंयोगध्वंसाव्यवहितोत्तरक्षणसंबंधस्य काशीसंयोगव्यवहितोत्तरक्षणे आयस्य तस्याभावाददोषः । " वल्मीकापात्प्रभवति धनु:खण्डमाखण्डलस्य ” इत्यादावप्येवमेव । तत्र तर्हि पदार्थो वल्मीकायोर्ध्वदेश इति विशेषः । कृष्णात्पराजयते, अध्ययनात्पराजयते बाल इत्यादौ धातोरसहिष्णुता पंचम्याः कर्मत्वमाख्यातस्याश्रयत्वमर्थः । श्रीकृष्णं न सहते, अध्ययनं न सहते इति विकरणात् । असहिष्णुता द्वेषः अभिभवाशक्यत्वज्ञानं आशंक्यज्ञानं वा । तथा च श्रीकष्णविषयकभिन्नाभिभवाशक्यत्वज्ञानवान् शिशुपालः कष्णविषयकद्वेषवान् वेत्याद्यस्य, अध्ययनविषयकाशक्यत्वज्ञानवान् बालः इत्यंतस्यार्थः । विशद्वनमादत्ते इत्यादौ पथवृत्तिनियोगोर्थो नतु स्वत्वम् । चोराद्धनमादत्ते इत्यादौ चोरस्य स्वत्वाभावेन तदसंभवात् । धातोरपि यथेष्टविनियोगफलकस्वीकारोर्थः । नतु स्वत्वजनकस्वीकारः । विप्राद्धनमादत्ते चौर इत्यादौ चौरस्य तदसंभवात् । पंचम्यर्थश्व विनियोगोऽव्यवहितोत्तरत्वसंबंधेन धात्वर्थतावच्छेदके विनियोगेऽन्वेति । अव्यवहितोत्तरत्वं च स्वसमानविषयक