________________
२८
कारकवादार्थः। वारयतीत्यादौ यत्सविषान्नस्य यन्मित्रस्य च भोजनमप्रसिद्धम्-तत्रापि भोजनसंबंधेन सविषान्नवृत्तिप्रतियोगिकाभावानुकूलव्यापारविषयककृतिमानित्यन्वयधीः । परे तु कूपाद्धं वारयतीत्यत्र सविषादन्नाद्धातोरुभयत्र मित्रं वारयतीत्यत्र धातोः पतनमाये, द्वितीये भोजनं । अभावानुकूलव्यापारश्चोभयत्रार्थः । द्वितीयायाः कर्तृत्वमर्थः । धात्वर्थतावच्छेदकीभूतानावे धात्वर्थपतनादेरधिकरणत्वेन द्वित्वावच्छिन्नत्वपंचम्यर्थद्वितीयार्थकर्तृत्वोभयस्य प्रतियोगित्वेनान्वयो व्युत्पत्तिवैचित्र्यात् । तथाच पतनसामान्य कूपावच्छिन्नत्वांधककर्तृत्वोभयप्रतियोगिकाभावानुकूलव्यापारविषयकवानिति आद्यस्य, भोजनसामान्ये (?) सविषान्नकर्मत्वमित्यत्र कर्तृत्वोभयप्रतियोगिकाभावानुकूलयत्नवानिति द्वितीयस्यार्थः । आकाशं न पश्यति घटश्चैत्रो वेत्यादौ द्वितीयाविषयित्वम् । लक्षणया घटादिवृत्तित्वं बोध्यते । धातुना लौकिकविषयत्वावच्छिन्नचाक्षुपप्रत्यक्षं । तत्रैवावच्छिन्नावच्छिन्नद्वितीयान्वितनबर्थस्यान्वयः। आख्यातस्य तादृशोभयानावान्वितनिरूपितत्वमथः । तथाच लौकिकचाक्षुषप्रत्यक्षसामान्ये य आकाशविषयित्वघटादिवृत्तित्वोभयानावः तत्प्रतियोगितानिरूपको घट इत्यर्थः । आकाशादिविषयकचाक्षुषोपनीतभानेपि लौकिकविषयित्वावच्छिन्नाकाशविषयित्वचैत्रवृत्तित्वोभयात्रा वसत्त्वान्न दोषः । एवमन्यत्राप्रसिद्धस्थले बोध्यमित्याहुः । हिमवतो गंगा प्रावतीत्यादौ पंचम्या हेतुत्वं धातोरुत्पत्तिरर्थ इति न युक्तम् । तर्हि "जनिकर्तुरि"त्यत एवोपपत्तौ "भुवः