________________
२६
कारकवादार्थः। अपाये ध्रुवं निश्चलं प्रकृतिपंचम्यर्थविभागजनकत्वान्वयिक्रियाशून्यमिति तदर्थः । तेन धावतोऽश्वात्पततीत्यादौ अश्वादेः पुरुषनिष्ठविभागहेतुक्रियावत्त्वेऽपि प्रकृतिपंचम्यर्थविभागजनकत्वान्वयिनी या पतनक्रिया तच्छ्न्यत्वमव्याहतं । स्पंदजन्यविभागाश्रयत्वेन वृक्षादेरपादानत्वे वृक्षात्पर्ण स्पंदत इति स्यात्-अतः क्रियेति । क्रियापदं सकर्मकधात्वर्थपरं । व्याघ्राद्वितीत्यादौ पंचमी नापादानत्वे-किंतु हेतुत्व इत्यग्रे वक्ष्यते । धात्वर्थतानवच्छेदकत्वेन विभागो विशेष्यः । तेन वृक्षं त्यजति खग इत्यादौ वृक्षस्य नापादानत्वं । यत्तु विभागावच्छिन्नक्रियायास्त्यजधात्वर्थतया विभागविशिष्टक्रियाजन्यत्वाभावान्न दोष इति । तन्न । तर्हि अधःसंयोगावच्छिन्नक्रियाया एव पतत्यर्थतया वृक्षपर्णविभागेऽधःसंयोगविशिष्टक्रियाया अजनकत्वादसंभवापत्तेः। विभागे फलोपलक्षितव्यापारजनकत्वमुभयत्र तुल्यमिति दिक् । वृक्षाद्विाजत इत्यादौ विभागावधित्वमपादानत्वं अवधित्वं स्वरूपसंबंधरूपं पंचम्यर्थः । अपाये विभागे ध्रुवं अवधिभूतमपादानमित्यपि पाणिनिसूत्रार्थः । तथा च वृक्षनिष्ठावधितानिरूपकविभागाश्रयः पर्णमित्युक्तवाक्यार्थः । न चैवं स्वं स्वस्मात्वद्विाजत इत्यपि स्यात् । स्वप्रतियोगिकत्वविशिष्टसंयोत्युद्देश्व स्वावधिकत्वविशिष्टविभागस्यापि स्वस्मिन्नभावात् । त्, तथा :पादानपदं पंचमोपदं नानार्थमेव बोध्यम् । धावस्तस्य तात्पर्यापीत्यादावपि अवधित्वमेव पंचम्यर्थः । व्यारजन्यफलभागियोः पराजयत इत्यादौ पंचमी नापादाने ।