________________
कारकवादार्थः।
दातीति भवितव्यं । नचैवं श्राद्धादावपि पित्रादेः प्रीतिज्ञागित्वेनोद्देश्यत्वात् संप्रदानचतुर्थंवोपपत्तेः" नमः स्वस्ती ॥ त्यादिसूत्रांतरं व्यर्थम्।यत्किंचिक्रियाकर्मजन्यफलशालित्वेनोद्देश्यत्वस्यैव गौणसंप्रदानत्वरूपतया नमःपदार्थादेः क्रियात्वाभावत्वेन पृथक्सूत्रप्रणयनात्।नारदाय रोचते कलहः, वैश्याय शतं धारयतीत्यादौ तु न नारदादेः संप्रदानता-किंतु “रुच्यर्थानां प्रीयमाणः । “धारेरुत्तमर्णः ” इति सूत्राभ्यां संबंधमात्रे चतुर्थी । तथा च चतुर्थ्या संबंधो धातुना रुचिराख्यातेन विषयता बोध्यते इति । नारदस्य रुचिविषयः कलह इत्याद्यस्य, पुनर्दानमंगीकृत्य द्रव्यग्रहणं धारणं वैश्यस्य शतकर्मकतादृशग्रहगाश्रयः इत्थं तस्यार्थः । संप्रदानस्य कारकत्वं धात्वर्थतावच्छेदकस्वत्वनिष्पादकत्वेन ददस्वेत्यनुमितिप्रकाशनेन दातुरिच्छामुत्पाद्य दानसंपादनेनैवेत्याहुः।परे तु त्यागजन्यस्वत्वजनकस्वीकारकत्वं संप्रदानत्वं । श्राद्धादौ पित्रादेर्न स्वीकारः । रुद्राय गां ददातीत्यादावपि गौणसंप्रदानत्वमुद्देश्यत्वरूपमित्याहुः ॥
इति संप्रदानम्। परकीयक्रियाजन्यविभागाश्रयत्वमपादानत्वम् । वृक्षात्पर्ण पततीत्यादौ पत्रादेरपादानत्ववारणाय परकीयेति । अत्र पंचम्या विभागजनकत्वमन्योन्यानावप्रतियोगितावच्छेदकत्वं चार्थः । विज्ञागेन्योन्यानावे चाधिकरणत्वेन वृ क्षोऽन्वेति । तथा च वृक्षवृत्तिविभागजनकवृक्षवत्त्यन्योन्याभावप्रतियोगितावच्छेदकपतनाश्रयः पत्रमिति वाक्यार्थः। तथा च ध्रुवमपायेऽपादानम्" इति पाणिनिसूत्रम् ।