________________
कारकवादार्थः। ११ च्छिन्नस्पन्दार्थकतया धात्वर्थतावच्छेदकफलशालिनो भूतलादेः कर्मत्वे वृक्षात्पर्ण भूतलं पततीति प्रयोगः स्यादिति चेत्-तथा विवक्षायां भवत्येव । अत एव “द्वितीया श्रिते" ति सूत्रे पतितशब्दयोगे द्वितीयासमासविधानम् । तददाहरणं च नरकं पतितो नरकपतित इति साधु संगच्छते । कचित्सप्तम्यपि साधुः । यथा भूमौ पतति ग्रामे गच्छतीत्यादौ । परे तु भूतलादेः कर्मत्वेऽपि न द्वितीया । यत्र फलसंबंध्याकांक्षा तत्रैव तत्स्वीकारात् । अत्र तु फलस्याधोदेशवृत्तितया उपस्थितत्वेन न संबंध्याकांक्षा। तथाहि कर्तृभिन्नान्वयिफलावच्छिन्नव्यापारबोधकस्य धातोः सकमकत्वं नतु पततः। अधःसंयोगरूपफलस्य पर्णान्वितत्वात्। अध इत्यस्य संबंधिसाकांक्षतया संबंधित्वेन पर्णस्यैवान्वयात् । भूतलं पर्णस्याधः नतु पर्ण भूतलस्येति न भूतलं पतति प्रयोग इति । अथ कथं वृक्षात्पर्णमधः पतति इति प्रयोग इति चेत् । मादयं विवक्षया वा । 'गतं तिरश्चीनमनूरुसारथेरि ' त्यत्र व्यक्तिविशेषस्याधो धाम पततीत्यर्थात् न दोष इत्याहुः । यत्तु त्यजगम्यादेः स्पन्दाद्यात्मकव्यापारमात्र शक्तिः । फलस्य द्वितीयादिलस्यत्वात् । अत एव ग्रामं गच्छतीत्यनयोनैकार्थता । त्यजगम्योोंगे द्वितीयादिना विज्ञागसंयोगयोबोधनात् । त्यजेविभागावच्छिन्नस्पन्दशब्दत्वस्य गमेः संयोगावच्छिन्नस्पन्दशब्दत्वस्य च कार्यतावच्छेदकत्वात् । अत एव गमनं त्याग इत्यनयोरपि नैकार्थता । उक्तकार्यकारणभावानुरोधेनात्रापि त्यजगम्योविभागसंयोगावच्छिन्नस्पन्दे लक्षणांगी