________________
कारकवादार्थः। शाब्दिकाः । अत एव "गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक्स्वशेषजैरि " त्यादौ, “ सा लक्ष्मीरुपकुरुते यया परेषामि” त्यादौ च रोगे विपत्तौ चेत्यादिपदाध्याहारेणैव बोधः । यदिच विनाध्याहारं पष्ठ्यर्थसंबंधस्य क्रियायामन्वयः प्रामाणिकस्तदा क्रियान्वितकर्तृत्वकर्मत्वादिषडन्यतमान्वयित्वं कारकत्वं बोध्यम् । अत एव " चर्मणि द्वोपिनं हंति दंतयोहंति कुंजरं । केशेषु चमरी हंति सीनि पुष्कलको हतः ॥” इत्यादौ निमित्तादेरपि न कारकत्वं । एतादृश्य उपपदविभक्तयो नतु कारकविभक्तयः। गां दोग्धि पयः, अजां ग्रामं नयतीत्यादौ गौणमुख्यकर्मद्वयमपि लक्ष्य। अत्र हि द्रवद्रव्यविभागानुकूलक्रियानुकूलव्यापारविशेषः कर्तुनिष्ठो दुहेरर्थः । वायुर्वृक्षं पर्ण दोग्धीति वारणाय द्रवद्रव्येति देयं । मेघो गगनं जलं दोग्धीति वारणाय विशेषेति। विशेषो हि दुहिधातुप्रयोगगम्यः । इत्थं च द्रवद्रव्येति न देयमिति वदंति । संयोगानुकूलक्रियानुकूलव्यापारस्तादृशो नीधातोरर्थः । तत्राद्य विभागे गामित्यस्य क्रियायां पय इत्यस्यान्वयात् गोवृत्तिविभागानुकूलपयोवृत्तिक्रियानुकूलव्यापारानुकूलकृतिमानिति वाक्यार्थः। द्वितीये तु ग्राममित्यस्य संयोगेऽजामित्यस्य क्रियायामन्वयात् ग्रामवृत्तिसंयोगानुकूलअजावृत्तिक्रियानुकूलव्यापारानुकूलकतिमानिति वाक्यार्थः ॥ साक्षादात्वर्थतावच्छेदकनि
१ गुरुविप्रतपस्विदुर्गतनिरूपितसंबंधशालिरोगनिष्ठविषयतानिरूपितविषयताशालिस्वनिरूपितसंबंधशालिस्वत्वविशिष्टभेषजनिष्ठकारणतानिरूपितजन्याश्रयबलबलिष्ठाननुबंधिस्वेष्टसाधनीभूतकृतिसाध्यत्वाश्रयप्रतीकारानुकूलकृतिमानिति बोधः.