SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणेशाय नमः ॥ वैयाकरणभूषणसारः। श्रीलक्ष्मारमणं नौमि गौरीरमणरूपिणम् । स्कोटरूप यतः सर्व जगदेतद्विवत्तते ॥ १ ॥ अशेषफलदातारं भवाब्धितरणे तरिम् । शेषाशेषार्थलाभार्थ प्रार्थये शेषभूषणम् ॥ २॥ पाणिन्यादिमुनीन् पूणम्य पितरं रंगोजिभट्टाभिधम् दैतध्वान्तनिवारणादिफलिकां पुभाववाग्देवताम् ॥ दुण्ढि गौतमजैमिनीयवचनव्याख्यातृभिर्दूषितान् । सिद्धान्तानुपपत्विभिः पूकटये तेषां वचो दूषये ॥३॥ मारिप्सितप्रतिबन्धकव्यहोपशमनाय कृतं श्रीपतञ्जलिस्मरणरूपं मंगलंशिष्यशिक्षार्थ निषध्नन् चिकीर्षित प्रतिजानीते । फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः। तत्र निर्णीत एवार्थः संक्षेपेणेह कथ्यते ॥१॥ ___ उद्धृतइत्यत्र अस्माभिरिति शेषः। भाष्याब्धेः शब्दकौस्तुभउद्धृत इत्युक्तिस्तु शब्दकौस्तुभोक्तानामर्थानामा निकोत्लेक्षितत्वनिरासाय । अन्यथा तन्मूलकस्यास्य ग्रन्थस्याप्याधुनिकोत्पेक्षितासारत्वापत्तौ पाणिनीयानामनुपादेयतापत्तेः । तत्र निर्णीतइत्यु
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy