SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः । . [१ अ. क इति षष्ठयन्तमुपस्थितं बोध्यम् । चेता स्तोता। अहादित्यादि। इक इत्युक्तेर्नेह । याता ग्लायति उम्भितेति । तथाच वात्तिकम् । इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थमिति । ननु नैतानि सन्ति प्रयोजनानि ज्ञापकेनानिकां व्यावृत्तिसिद्धेः । तथाहि । अकारस्य पचतीत्यादौ शपन्तिपञ्चाश्रित्य यथाक्रम पुगन्तेति सार्वधातुकार्द्धधातुकयोरिति च सूत्रेण सत्यपि गुणे रूपे विशेषो नास्ति । अचिकीर्षीदित्यादौ त्वतोलोपेन वृद्धिर्बाध्यते ण्यल्लोपाविति पूर्वविप्रतिषेधस्य वक्ष्यमाणत्वात् । सूत्रारम्भपक्षेपि ह्येषैव चिकीर्षक इत्यादी गतिः।अचोणितीत्यत्र निदिष्टस्थानिकत्वेनेपरिभाषाया अप्रवृत्तेः । अयासीदित्यादौ तु सिचि वृद्धौ सत्यामपि न क्षतिः । वस्तुतस्तु सा परत्वात् सगिड्भ्यां बाध्यते । येन नाप्राप्तिन्यायेनापवादत्वाबाध्यतइति तु निष्कर्षः । न च याता वातेत्यादावातो गुणप्रसङ्गः। गापोष्टगिति टकः किंखेनाकारस्य गुणो न भवतीति ज्ञापितत्वात् । तद्धि कित्त्वं सामग इत्यादावाल्लोपार्थ क्रियते । यदि त्वाकारस्य गुणः स्यातहि द्वयोरकारयोः पररूपेण सामग इत्यादिरूपसिद्धौ किं किस्वेन । न चेह चिकीर्षक इत्यादाविव परत्वादांगत्वाच्चातो लोप. एवोदाहर्तुमुचितो न तु पररूपमिति वाच्यम् । तावतापि ज्ञापकत्वे बाधकाभावात् । वस्तुतस्तु नेह लोपेन भवितव्यम् । तत्र ह्यनुदात्तोपदेशेत्यतोनुवृत्तेनोपदेशग्रहणेनाद्धधातुकस्य विशेपणादा धातुकोपदेशे यदकारान्तं तस्यातो लोपो विधीयते । अन्यथा गतो गतवानित्यादावतिप्रसङ्गात् । न चासिद्धवत्सूत्रेण निर्वाहः । तस्य भाष्यकृता प्रत्याख्यास्यमानत्वात् । किं चाय पय गतौ, आभ्यां विप्यत् पदिति रूपं माधवादिभिरुदाहृतं तदपि यथाश्रुते न सिद्धयेत् । तस्मादुपदेशानुवृत्तिरेव शरणम् ।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy