________________
१ पा. ३ आ. शब्दकौस्तुभः ।
९५ विना समुदाये शास्त्रं न समाप्यते। अत एव उभे अभ्यस्त सहति सहग्रहणं . वार्तिककृद्वक्ष्यति । भाष्यकारस्तूभेग्रहणमेवैतदर्यमिति वक्ष्यति । अन्यथैकाचो द्वे इत्यनुवृत्या सिद्धेः किमुभग्रहणेन । संयोगसंज्ञायां समाससंज्ञायां च महासंज्ञाकरणमेवान्वर्थताविज्ञानार्थमिति यत्नः । अत एव सह सुपेति सहग्रहणं योगविभागेन तिङन्तादिसमासविधानार्थमिति स्थापयिष्यते । इह तपरकरणमैजर्थमीदेदितिवदुच्चारणार्थमसंदेहाथै चेति प्रपञ्चितमेो. औजितिसूत्रयोः । यत्त्विहोक्तं वार्तिककृता । आ. कारस्य तपरकरणं सवर्णामिति, तत्तु भेदका गुणास्तपरसूत्रं चानणि विध्यर्थमित्यभिप्रेत्य भाष्ये त्वभेदका गुणा इति स्थितम् । गुणा उदात्तानुदात्तस्वरिवानुनासिका नान्तरीयकतयोच्चार्यमाणा अपि यत्नं विना न विवक्ष्यन्तइत्यर्थः । अनडुदात्तोऽडुदात्त इत्यादावुदात्तग्रहणं चेह ज्ञापकम् । अन्यथा युदात्तमेवोच्चारयेल्लाघवात् । ननु यद्यभेदका. गुणास्तार्ह यद्वक्ष्यति भाष्यकारः हत्यादेशस्य वधैः स्थानिवद्भा. वादनुदात्तत्वादिप्रतिषेधे मासे तद्वारणाय वध्यादेशे उदात्तनिपातनं करिष्यते । तथा चैकाच उपदेशइति सूत्रे एकाग्रहणं न कर्त्तव्यमिति । तदेतद्विरुध्येत । अविवक्षाप्रसङ्गात् । अ. थोच्येत । तत्रापि स्थानेन्तरतम इति वचनादादेशस्य यः स्व रः प्राप्तस्तस्मिन्नुच्चारयितव्ये उदात्तोच्चारणं यत्नेन विवक्षाथै ज्ञायतइति । एवमपि यद्वक्ष्यति षष्ठे चतसर्याधुदात्तानिपातनं करिष्यते स निपातनस्वरश्चतुरा शसीत्यस्य बाधको भविष्यतीति तद्विरुध्यत । चतुश्शब्दो खव्युत्पत्तिपक्षे नः संख्याया इति फिदसूत्रेणाद्युदात्तः चतेरुनिति व्युत्पादनेपि नित्स्बरेणायुदात्त एच । तत्स्थानिकस्य चतसृशब्दस्यापि स्थानिस्त