________________
शब्दकौस्तुभः । [१ अ०. त्रा इति वृद्धाच्छे विवक्षिते फफिओरन्यतरस्यामिति लुग्विकल्पेनामूगुतीया आम्रगुप्तायनीया इति द्वैरूप्यमिष्टं तच्च फिवं विना न सिध्याति वाच्यम् । फफिजोरित्यत्र यूनीत्यनुवृत्त्या त्वदुदाहृतरूपद्वयस्य सिद्धान्तेष्यसम्मतत्वात् । अत एव तत्र यू. न्येवोदाहृतम् । यस्कस्यापत्यम् । शिवादिभ्योण् । यास्कः तस्थापत्यं युवा अणो द्ववच इति फिञ् यास्कायनिः तस्य छात्रा यास्कीया यास्कायनीया इति तस्मात्फिनापि सिद्धौ किमर्थ फिअवष्यतइति चेत् । उच्यते । उक्तरीत्या रूपसिद्धावपि प्राचामुदीचां वाचार्याणां स्वस्वमतप्रच्युतिरेव तावदोषः। सिद्धान्ते ह्युदीचामामगुप्तायनिरिष्टः प्राचां त्वनिष्टः । उक्तरीत्या तूदीचां न सिद्धयेत् । प्राचां तु सिध्येदिति स्पष्ट एवोभयोरपि स्वमतमच्यवः । तथा च ऋतो भारद्वाजस्येति सूत्रे जहर्थेत्यादौ गुणे रपरत्वे च कृते ऽनजन्त्रत्वादचस्तास्वदित्यस्याप्राप्तौ नियमानुपपत्तेतो भारद्वाजस्येतीदं विधायकं स्यात्ततश्च पेचियेत्यादाविण्न स्यादिति दूषणे प्राप्ते अचस्तास्वत्थल्यनिटो नित्यं भारद्वाजस्य । उपदेशे त्वतः। भारद्वाजस्येत्येव । तत, ऋतः। भारद्वा. जस्येति निवृत्तम् । एवं च सकललक्ष्यप्रसिद्धिरिति सूत्रभङ्गेन समाधाय भाष्यकारो वक्ष्यति । सिध्यत्येवम् । अयं तु भारद्वाजः स्वस्मान्मतात्पच्यावितो भवतीति । अत एवाचस्तास्वदित्यत्रोप्रदेशत्वत इत्येतदुपदेशग्रहणमपकृष्य सिद्धान्तयिष्यतीति दिक् । किं च फिनि सत्याम्रगुप्तायनेरपत्यं कुत्सितमित्यर्थे सौवीरगोत्रे ' फेश्छचे ' सि छठको न स्याताम् । तत्र फिव गृह्यते न तु फिन् वृद्धादित्यधिकारादिति स्थितम् । ततश्चाम्रगुप्तायनीय आम्रगुप्तापनिक इति न स्यात् । न च यमुन्दश्च सुषामावार्ष्यायणिः फिञः स्मृता इति वृत्तौ त्रयाणामेव परिगणनाद.