________________
१ पा. १ आ. शब्दकौस्तुभः । पत्तिशरीरम् ॥ १ ॥ रामं रामेण रामाय हरये हरौ हरीनित्यादौ परिनिष्ठिते रूपे कियानशो द्रव्यादिवाचक कियांश्च कर्मत्वादेरित्यस्य विनिगन्तुमशक्यतया राममित्यादिपरिनिष्ठित पदमेव वाचकं कर्मवादिविशिष्टस्योत पदस्फोटपक्षः ॥ २ ॥ द. धीदं हरेव विष्णोवत्यादावपि विनिगमनाविरहतौल्यांद्वाक्यमेव विशिष्टार्थे शतमिति वाक्यस्फोटः ॥ ३॥ एका पट इति वदेकं पदं वाक्यं वेत्यबाधितप्रतीतेर्वर्णातिरिक्तमेव पदं वाक्यं वा अ. खण्डं वर्णव्यंग्यम् । एकत्वप्रतीतिरौपाधिकीति चेत् । पटेपि तथा त्वापत्तेः । कः पदार्थोसाविति चेत् । भावः । भावविशेषेषु क्वान्तर्भवतीति चेत् । त्वत्परिभाषितेषु द्रव्यादिषु मान्तर्भूत् । नत्थे. तावता प्रमाणसिद्धं प्रत्याख्यातुं शक्यते । अनियतपदार्थवादे गौरवमिति चेत् । व्यक्तीयत्ता तवापि नास्ति । उपाधीयत्ता तु सर्वैःसुवचा ।भावत्वाभावत्वाभ्यां नित्यत्वानित्यत्वादिना वा विभजनात्।भावविभाजकोपाधयस्तु घटविभाजकोपाधिवदेवानावश्यकाः । अस्मिंश्च पक्षद्वये वर्णा अप्यनावश्यकाः। नन्वनुभवसिद्धास्तइति चेत् । व्यञ्जकध्वनिविशेषोपहितस्फोट एव ककाराद्यात्मना व्यवह्रियतइत्यभ्युपगमात् । भाट्टमते तारो मन्दो गकार इतिवत् अद्वैतसिद्धान्ते विषयसंबन्धजन्यत्तिवैचित्र्येण व्यङ्गे स्वरूपसुखे वैचित्र्यवच्च । अत एव वाचस्पतिमिश्राः तत्त्वबिन्दौ वस्तुतः ककारादतिरिच्यमानमूर्तर्गकारस्याभावादिति स्फोटवादिमतमुपन्यास्थत् । यथा वा अखण्डेष्वपि ऋकारादिषु वर्णेषु वर्णान्तरसमानाकारैकदेशावभासः तथात्र पक्षे वर्णावभासोपि भविष्यति । उक्तं च वोपदेवेन । शक्यत्वइव शक्तत्वे जातेलाघवमीक्ष्यताम् । औपाधिको वा भेदोस्तु वर्णानां तारमन्दवत् इति । भर्तृहरिरप्याह । पदे न वर्णा विद्यन्ते वर्णेष्व