________________
१ पा. २ आ. शब्दकौस्तुभः । त्रिभ्यः । अकः सवर्णे । इको यण् । इसुसुक्तान्तात्क इति य: था । लणित्यत्रत्यो णकारोपि त्रिभ्यः । अणुदित्सवर्णस्येत्येक एवाण् । इणः पीध्वामित्यादयः सर्वे इण इको यणित्यादौ यण च । तत्र यण् तावत्पूर्वेण न सम्भवत्येव । इण्तु सम्भवनपि ज्ञापकात्त्यक्तः । अणस्तु उभाभ्यां ग्रहणे स्थिते क्व पूर्वेण व या परेणेति विवक्षायां ग्रहणकशास्ने परेणैवान्यत्र तु पूर्वेणैवेति सिद्धान्तः । उक्तं हि व्याख्यानतो विशेषप्रतिपत्तिरिति । न.हि परेश्चघाङ्कयोरित्यादौ व्याख्यानादन्यनियामकमास्ति । किं च । अण् ग्रहणानि तावत्पञ्च । उरण रपरः अणुदित्सव
स्य दूलोपे पूर्वस्य दी?णः केणः अणो ऽप्रगृह्यस्येति । सत्र उरण रपर इति तावत्पूर्वेण । ऋत इद्धातोरति धातुग्रहणाज्ज्ञापकात् । सद्धि मातृणामित्यादिव्यावृत्यर्थ क्रियसे । परेण च ग्रहणे नामीति दीर्घस्यापि रपरत्वापत्त्या व्यावद्मप्रसिद्धिः । ननु चिकीर्षतीत्यत्राज्झनगमामिति दीर्घे रपरस्वे च सति उपधायाश्चेतीत्वमेषितव्यम् । तद्वन्मातृणामित्यत्रापि प्रसङ्गे तद्वयावर्तकतयोत्तरार्थ धातुग्रहणं भविष्यतीतिः चेत् । न । एवं हि सत्युत्तरत्रैव कुर्यात् । इह करणं ज्ञापकमेव । तथा च वक्ष्यति । नुड्वाच्यउत्तरार्थ तु इह किंचित्रपो इतीति । किश्च । अण्ग्रहणसामर्थ्यादपि पूर्वेणैवायम् । यदि हि परेण स्यादुरजित्यज्ग्रहणमेव कुर्यात् । कृत्तिः कृतं प्रकृतं नृपाहि मातृणामित्यादौवायुदात्तानुदात्तस्वरितानुना: सिकदीर्घाणां रपरतायाः परेणाण्ग्रहेणोपपादयितव्यायास्तावतापि लाभात् । कर्ता कारक इत्यादी गुणवृद्धिप्रसङ्गे एचामवर्णस्य चाविशेषाद्रपरत्वस्य विकल्पेम प्रसङ्ग इत्यप्यज्ग्रहणेन सिध्यरसेव । स्योदतत् । कर्बर्थमित्यत्र इको यणि रपरत्वे रेफद्वय