________________
७४ शब्दकौस्तुभः ।
[१ अ० पक्षे तु नेदं प्रयोजनम् । उरकेणेति णत्वं संस्कर्तेत्यत्र सकारस्य द्वित्त्वं चाधिकं प्रयोजनं बोध्यमिति दिक् । यद्यपि सर्वमिदमदशरोरुपदेशेन सिद्धयत्येव तथापि वार्तिकाक्षररचनाया द्वेधापि सम्भव इति भावः ॥
लण् । अत्राकारोनुनासिकः प्रतिज्ञायते । न तु हकारादिविवोच्चारणार्थः । तेनोरण रपर इत्यत्र रप्रत्याहारग्रहणं भवति । प्रत्याहारग्रहणे ज्ञापकस्तु ऋकारलकारयोः सवर्णविधिरिति वार्तिकनिर्देशः । ननु अइउणित्यत्रानुबद्धो णकारः स एवेहानुबध्यते तेनाण्ग्रहणेष्विण्ग्रहणेषु च पूर्वेण परेण वेति सन्देहः प्राप्नोति । तस्मादसन्देहायेहानुबन्धान्तरमेव कुतो न कृतमिति चेत् । न । व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति परिभाषां ज्ञापयितुमनुबद्धस्यैव पुनरनुबन्धात् । ___ अमङणनम् । झभञ् । अत्र मकारानुबन्धो भाष्ये प्रत्याख्यातः। स हि प्रत्याहारत्रये उपयुज्यते । अम् यम् ङमिति तच्च प्रयं अकारेणैव निर्वहति । तथाहि । पुमः खय्यञ्परे इत्येवास्तु । न च झकारभकारपरः खयस्ति येनातिप्रसङ्गः स्यात् । तथा हलो या यषि लोप इत्येव पाठ्यम् । न च झकारभकारौ झकारभकारपरौ स्तः। हल उत्तरयोस्तयोः सम्भवे तु झरोझरीति लोपेन भाव्यमेव । तथा ङबोइस्वादचि ङझुण्नित्यमिति पाठ्यम् । न च झकारभकारी पदान्तौ स्तः । उज्झेलभेश्व क्विपि तौ स्त एवेति चेन्न । उज्झेोपधतया संयोगान्तलापेसत्युदिति रूपाभ्युपगमात् । लभेस्तु जश्त्वविधानात् । नन्वेवमप्यागमिनस्त्रयो ङणनेभ्यः परे अच आगमास्तु पञ्चेति संख्यातानुदेशो न स्यादिति चेन्न । यथासंख्यामित्यत्र हि विध्यर्थप्रमितिवेलायां निदिश्यमानगतसंख्यासाम्यमाश्रीयते । न तु लक्ष्यसंस्कारवेला