________________
७२
शब्दकौस्तुभः । । १ अ० यशर्व्यवायेपीति सूत्रे विसर्जनीयग्रहणं न कर्तव्यं भवति । शर्यवायइत्येव सिद्धत्वात् । नुम्ग्रहणं तूभयथापि कर्त्तव्यमेव नुम्स्थानिकेनैवानुस्वारेण व्यवधाने यथा स्यात् । इह मा भूत् । पुंस्विति । नुम्ग्रहणं हि स्वस्थानिकस्यानुस्वारस्य लक्षकम् । अन्यथा ऽसम्भवात् । नहि इण्कवर्गाभ्यामुत्तरः सकारो नुमा व्यवहितः षत्वविधौ सम्भवति । अनुस्वारे षत्वस्यासिद्धत्वादित्याहुः । अस्तु वा स्थानिवद्भावेन नुम्त्वम् । तथापि स्वाश्रयस्यानुस्वारत्वस्यापि सत्वात् शर्वेनैव सिद्ध नियमार्थता युक्ता । नियमश्च सजातीयापेक्ष इत्यनुस्वारेण व्यवाये चेद्भवति तर्हि नुमैव न त्वन्येनेति फलितम् । वस्तुतस्त्वतिदेशं प्रति अनुस्वारस्यासिद्धत्वादतिदेश एव दुर्लभः सुहिन्स्वित्यादौ विधायकत्वसम्भवे नियामकत्वानुपपत्तिश्च । तथापि लक्ष्यानुरोधाल्लक्षणेत्येव शरणम् । यथाकुप्वाइसत्रे । तत्र प्रेन्वनादौ णत्वं मा भूत् प्रोम्भणादौ च स्यादित्येवमर्थ लक्षणेति चेत् । इहापि सु. हिन्सु पुस्वित्यादौ मा भूदिति तुल्यम् । णत्वविधावनुस्वारमात्रे लक्षणा पत्वे तु नुम्स्थानिकएवेत्यन्यदेतत् । अस्मिश्च पक्षे शप्रूपदेशेपि झल्त्वमिव हल्त्वयर्वे अपि नान्तरीयकत्वादेव सिद्धे। तत्फलं तूत्तरवाातकव्याख्यानात्समनन्तरमेव स्फुटीभविष्यति । तथा खर्वमपि । तेन कुप्वो कः पौचेति सूत्रान्तर्गतो विसर्गः सिद्धः । एवं च सौत्रनिर्देशनवोक्तवार्तिकस्यार्थो ज्ञाप्यतइति बोध्यम् । अनेन सौत्रं विसर्गग्रहणमेवोपष्टभ्य शर्तेपदेशं प्रत्याचक्षाणा यथाश्रुतमसपदेशपरं वृत्तिग्रन्थं व्याचक्षाणाः परास्ताः । अमुपदेशेनाल्त्वान्त्वयोलाभेपि हल्त्वयालाभात् । तत्फलस्य च वक्ष्यमाणत्वात् । न चाट्स्वेव यकारोत्तरमुपदेशात्तल्लाभ इति वाच्यम् । तथा सति पयःस्पित्यादाविणः परत्वेन षत्वा