________________
१ पा. २ आ.
शब्दकौस्तुमः ।
६९
ल्यास्यसूत्रे भाष्यम् । तयोरस्त्वं वक्ष्यामीति । तत्फलं तु तत्रैव स्पष्टम् । तत्रं यमानां लक्षणमनुनासिकसंज्ञासूत्रे प्रपंचयिष्यामः । एषामट्सूपदेशः कर्त्तव्यः णत्वं फलम् । उरः केण उरः पेण उर केण उर-पेण अव्यवायइति णत्वं विसर्जनीयजिव्हामूलीयोपध्मानीयैर्व्यवायेपि सिध्यति । नायमज्ञाताद्यर्थे कः । सोपदादाविति सत्वप्रसङ्गात् । किं तु उरः कायति उरः पातीति विग्रहः । कै शब्दे | पा रक्षणे । आभ्यामातोनुपसर्गे कः । कुवो क- पौ चेति चकारात् पाक्षिको विसर्गः । न चैवमपि गतिकारकोपपदानां प्राक्सुबुत्पत्तेः समासाभ्युपगमात् सोपदादाविति प्रवर्त्तेतेति वाच्यम् । तस्य दधिसेचौ धनक्रीतेत्यादिसिद्ध्यर्थमनित्यताया वक्ष्यमाणत्वात् पाशकल्पेत्यादिपरिगणनाच्च । प्रोम्भणम्, अकुप्वाङितिसूत्रे नुम्ग्रहणं न कर्त्तव्यं भवति । अत्रेदमवधेयम् । अस क्रियमाण उपदेशो ऽकारानन्तरमिकारात् प्राक्कर्त्तव्यः । तेनेण्सु अनन्तर्भावात्पयःसुयशः स्त्रित्यादौ इण् कोरित्यधिकृत्य विधीयमानमादेशप्रत्यययोरिति षत्वं न भवति । अक्षु चान्तर्भावात्संस्कर्ते त्यत्रानुस्वारादचः परत्वमाश्रित्य सकारस्य द्वित्वं कैटेनाष्टमे वक्ष्यमाणं संगच्छते । न चैवं हरिः करोतीत्यादाविको यणचीति यण्प्रसङ्गः । विसर्गस्यासिद्धत्वात् । एवं हरिं पश्यतीत्यादावनुस्वारस्यासिद्धत्वं बोध्यम् । शर्ष चोपदेशः कर्त्तव्यः । जश्भावस्तावत्प्रयोजनम् । तथाहि । वार्त्तिकमते उब्ज आर्जवइति धातुरूपध्मानीयोपधः पठ्यते । तत्र झलां जश्झशीति जश्भावे आन्तरतम्याइकारादेशः । उब्जिता उब्जितुं । शषूपदेशाद्धि नांतरीयकत्वादेव झल्त्वमप्यायाति । भाष्यकारस्तु नैतन्मेने । तथाहि । उपध्मानीयोपथत्वपक्षे उब्जिजिषतीति न सिध्यति । अभ्या