________________
शब्दकौस्तुभः । [१ अ० देशयोः समाहितम् । विनामो नतिः, तल्लक्षणं चोक्तं प्रातिशाख्ये, नतिर्दैत्यमूर्द्धन्यभाव इति । प्रकृते तु नस्य णत्वं नतिः, तत्रे, दं प्रतिविधानम् । छन्दस्य॒दवग्रहादित्यत्र योगविभागः कायेः, ऋतः, ऋतः परस्य नस्य णः स्यात् । गृणाति वृणोतीत्यादि । ततः छन्दस्पवग्रहात् । ऋत इत्येव, पितृयाणं घुमदित्यादि । नन्वेवमपि तपरकरणात् पितृणामित्यादौ णत्वं न स्यादिति चेत् । एवं तर्हि लत्वविधाविवेहापि रषाभ्यामिति रेफतत्सदृशभागसाधारणी जातिनिर्दिश्यते क्षुनादिषु तृमोतिशब्दपाठाज ज्ञापकात् । न च परयाज्भक्तया व्यवधानं, व्यवायपीति विभज्य सामान्येन व्यवायेपि णत्वविधानात् । न चैवं कृतनेत्यादावतिप्रसङ्गः । अदकुप्वानुम् - भिरिति नियमात् । आक्षरसमाम्नायिकैस्तत्प्रत्यायितैर्वा व्यवाये यदि भवति तर्खेतैरेवोत नियमसूत्रस्यार्थः । यद्वा तृमोतिशब्दपाठन होतृपोतप्रशास्तृणामित्यादिनिर्देशेन च ऋवर्णानस्य णत्वमेव ज्ञाप्यते लाघवात् । एवं हि व्यवायेपीति योगविभागोपि न कर्त्तव्यो भवतीति । भाष्ये तु वर्णैकदेशा वर्णग्रहणेन न गृह्यन्ते इति द्वितीयोपि पक्षः समर्थितः । स तु बहुप्रतिविधयत्वेन गौरवभयान्नेह प्रपञ्च्यते । ननु यदि वर्णैकदेशा वर्णग्रहणेन न गृह्यन्ते तार्ह कुक्कुटः पिप्पली पित्तमित्यादौ संयोगसंज्ञा न स्यात् । अखंडस्य मात्राकालस्य क्व्प्प्त् इत्यस्य एकहलत्वात् । तदवयवयोश्च हल्ग्रहणेनाग्रहणात् । नन्वखडस्यानुपदेशात् कथं हल्त्वमिति चेत् मा भूत्तर्हित दपि । अवयवानां इल्त्वं तु कुतः सँय्यबा संवत्सरः यल्लोकंमित्यादौ तु एकव
नामपि हल्त्वं भविष्यति । अणूसूपदिर्ग्रहणात् । तदवयवयोस्तु हल्त्वं न स्यादेव । ततश्च संयोगसंज्ञाविरहे ततः पूर्वस्य