________________
१ पा. २ आ. शब्दकौस्तुभः । दिवमाश्रित्य समाहितम् । ततो भाव्यमानस्याप्युकारस्यादसोसेर्दादित्यत्रेव सवर्णग्राहकता स्यादित्याशंक्य तपरसूत्रे दकारस्यापि चर्वभूतस्य निर्देशाद्दपरोपि तत्कालग्राहक इति परिह. तम् । एवं च उदित्यादावपि दपरत्वमेव । अन्यथा स्वरितप्र. सङ्गात् । अयमेव च दपरनिर्देशो भाव्यमानस्याप्युकारस्य सबग्राहकतां ज्ञापयतीति स्थितम् । इह तु ऋदोरिति दकारनिशाल्लवः पव इत्यादौ दीर्घपीष्टं साध्यते । अत्र पाश्चः । थकारस्थानिको धकारस्थानिको वा दकारोत्र भाष्यकृतो विवक्षितः अतोन पूर्वोत्तरविरोध इति । ऋजवस्तु वार्तिकमते स्थित्वेदं भाध्यमतो न विरोध इत्याहुः । वस्तुतस्तु तपरस्तत्कालस्येत्यत्र दकारो न निर्दिश्यते प्रयोजनाभावात् । दिवउत् ऋतउदित्यादौ तु तपरत्वादेवेष्टसिद्धिः । नन्वेवं तित्त्वरितामत्यस्य प्रसङ्ग इति चेन्न । प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणमिति परिभाषया तत्समाधानात् । यत्तु तित्स्वरितमिति सूत्रे हरदत्तेनोक्तम्, तस्यास्तु प. रिभाषाया भाष्यवार्तिकयोरिहादर्शनादयं यत्नो महानस्माभिरादृत इति । तत्रेदं वक्तव्यम् । थकारस्थानिको धकारस्थानिको वा दकार इत्येवंरूपो यत्नस्तावदेओस्त्रे स्थित्वा पूर्वाचार्यैरेवोक्त इत्यत्रत्यकैयटग्रन्थएव स्फुटम् । नन्वत एवास्माभिरादृत इति ब्रूमो नतूनीत इतीति चेत् । सत्यमादृतः । तथापि परिभाषायाअदर्शनादित्यसिद्धो हेतुरङ्गस्येति सूत्रप्रत्याख्यानाय भाष्ये कण्ठरवेणैव एतत्परिभाषोपन्यासात् । निरुतं दुरुतमित्यादिसिद्धये मूत्रं कर्त्तव्यमिति स्थिते व्यर्थेयं परिभाषेत्याशय इति चेत् । तथापि थकारधकारस्थानिको दकार इत्यर्थ इति व्याख्यानक्लेशो निष्फलतया मूलखरसविरुद्धतया चादरणानहे एव । दिव उदित्यादौ तित्स्वरितमित्यस्य प्राप्तरेव वि