________________
१ पा. २ आ. शब्दकौस्तुभः । दोनुवर्त्तते । हल इति सूत्रारंभसामर्थ्याद्वा संप्रसारणाच्चत्यनेन दी? न विधीयते । तेन विद्धमित्यपि सिद्धम् । अतो गुणइत्यत्रापि पर इत्येव सिद्ध रूपग्रहणसामाधादृशः परस्ताहश एवादेशो न तु तद्विलक्षणः । तेन पचन्तीत्यपि सिद्धम् । तस्माद्योगविभागेन एकादेशो दीपों भवतीति पक्षो निर्दोष एवे. ति चेन्न । एवं सति कृष्णार्द्धस्तवल्कार इत्याद्यासद्धिप्रसंगात् । . इह हि दीर्घवचनादकारो न । अनान्तर्यादेदोतौ न । तस्मादीर्घ इति योगविभागो दुष्ट एव । तेन गङ्गोदकं रमेश इत्यत्र त्रिमात्रचतुर्मात्रप्रसक्तिर्दुरिवेति । न च प्लुतश्च विषये स्मृत इति वाच्यम् । प्लुताप्लुतप्रसङ्गे सत्येव तदिति वक्ष्यमाणत्वात् । ननु तथापि चतुर्मात्रः कथमापद्यते तस्य लोकवेदयोरमसिद्धेरिति चेन्न । छान्दोग्ये प्रसिद्धरित्याहुः । वस्तुतस्तु लोकेप्यस्ति प्रसिद्धिः । तथा च प्लुतावच इदुताविति सूत्रे भाष्यकारो वक्ष्यति । इष्यतएव चतुर्मात्रः प्लुत इति । अत्रोच्यते । गुणसं.ज्ञायां वृद्धिसंज्ञायां च तपरनिर्देशानोक्तदोषः। तदेतदुक्तं वार्तिककृता, एकादेशे दीर्घग्रहणमिति । तस्यैव सीज्ञत्वादिति भावः । न त्वेतद्वार्तिकं दीर्घग्रहणांतरकर्त्तव्यतापरं नापि योगवि. भागपरम् । उक्तयुक्तेः । स्यादेतत् । संज्ञासूत्रे अदातोस्तपरकरणेपि एडैचोः कथं तत्कालग्राहकता । सहिवहोरोदिति सूत्रे वर्णग्रहणेन तात्पर इति पञ्चमीसमासस्यापि ज्ञापितत्वादिति चेत् । एवमपि तात्पराभ्यामेच्छब्दाभ्यामस्तु दीर्घाणामेवोपस्थितिरुपस्थितैस्तु दीर्धेः स्वसवर्णानामशेषाणां ग्रहणं दुर्वारमे.
च । नहि तेपि तात्पराः । अनुच्चारितत्वात् । ग्राहकत्वं परमनु. च्चारितानामपि प्रत्याहारैरुपस्थितानामस्त्येव । दीर्घाज्जासचे. ति ज्ञापकात् । ल्वादिभ्यः प्वादीनामित्यादिनिर्देशाच्च । तेन