SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ४ पा. ४ आ. शब्द कौस्तुभः । 1 था मरुतशब्दस्यायुदात्ततापत्तौ प्रकृतसूत्रस्थकै पटादिविरोधापत्तेः । मत्वर्थीयप्रकरणे तनो नित्त्वं मरुत्तशब्दस्याद्युदात्ततां चावलम्ब्य प्रवृत्तो हरदत्तग्रन्थस्तु चिन्त्यः । पर्वतश्चिन्महि वृद्धो विभाषेत्यादौ पठ्यमानं पर्वतशब्दस्याद्युदात्तत्वं तु द्वेधापि सिध्यति । नव्त्रिषयस्यानिसन्तस्येति पर्वतशब्दस्याद्युदात्तत्वात् । श्रच्छन्दस्याद्विधावुपसंख्यानं ॥ श्रद्धा भिदादिपाठात्मज्ञाश्रद्धेतिनिपातनाद्वा सिद्धम् । अन्तःशब्दस्याङ्किविधिणत्वेषूपसंख्यानम् ॥ एतच्चान्तरपरिग्रहे इत्यत्र भाष्ये स्थितम् । अन्तर्धा । अन्तर्द्धिः । अन्तर्हण्यात् । हन्तेरत्पूर्वस्येति णत्वं । एवं चान्तरदेशइति न कर्तव्यम् । देशे तु क्षुम्नादित्वाणस्वाभावः । अयनं चेत्यपि न कर्तव्यम् । कृत्यच इति सिद्धेः । देशे तु क्षुभ्रादिता बोध्येति कैयटः । देशे निषेधार्थं मूत्रद्वयमिति तु हरदत्तः । पक्षद्वयपि अन्तर्णयति अन्तर्भवाणीत्यादौ यथायथं णत्वं बोध्यम् । सुदुरोः प्रतिषेधो नुम्विधितत्वषस्वणत्वेषु || सुलभं । दुर्लभम् । उपसर्गात्खल्घञोरिति नुम् न । एतच्च प्रयोजनमापाततः । नसुदुर्ज्या केवलाभ्यामिति सूत्रस्यावश्यारभ्यत्वात् । अन्यथा ऽतिसुलभमित्यत्र नुम् न स्यात् । तत्त्वं, सुदत्तम् । अचउपसर्गादिति तत्वं मा भूत् । पत्वं दुःस्थितिः। प्रक्रियाजालदुःस्थम् | मुसिक्तम् । सुस्तुतम् । सुःपूजायामिति तु कर्तव्यमेव पूजायामिति विशेषणार्थम् । तेन सुषिक्तं किं तवात्यादौ पत्वं भवत्येव । कथं तार्ह फलवद्भावनोद्भूतकथम्भावतिरोहिताः । नैवाङ्गानां कथं भावाः प्रादुष्यन्ति कथं च नेति । सत्यम् । नेदमुपसर्गत्वप्रयुक्तं किन्तूपसर्गप्रादुर्भ्यामित्यत्र प्रादुसः पृथग्रहणप्रयुक्तम् । एतेन प्रादुष्यन्तीति पठित्वा म आङ दुरु इत्युपसर्गत्रिकपूर्वस्य स्वतेरुपसर्गात्सुनोतीत्यादिना पत्वमिति व्या ५६३
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy