________________
शब्दकौस्तुभः । [१ भ. चक्षाणाः परास्ताः। दुर उपसर्गतायाः षत्वविधौ निषेधात् । स्यसेरर्यस्य प्रकृतासम्बन्धाच्च । णत्वम् । दुर्भातम् । दुर्नयः । एतेन दुरः परस्य णत्वं नेति के चिदिति पठित्वा सिद्धान्ते णत्वमिति भ्राम्यन्तः परास्ताः । गतिसंज्ञायां कारिकाशब्दस्योपसङ्ख्यानम् ॥ कारिकाकृत्य । कारिकाकृतम् । यत्कारिकाकरोति । तिडिचोदात्तवतीति गतेनिघातः । निपातत्वादव्ययत्वे सति विभक्तेलुक । कारिका क्रिया। मर्यादा स्थितिरित्यर्थः। यत्न इ. त्यपरे । धात्वर्थनिर्देशइति ण्वुल् । यस्तु कर्तरि ण्वुलन्तः का. रिका दासीति । यश्च श्लोकवाची तयोर्नेह ग्रहणम् । क्रियायोगइति कारिकाशब्दस्य विशेषणात्। क्रियाहत्तरेव ग्रहणात् । पुनश्च न सौ छन्दसि गतिसंज्ञाविति वक्तव्यम् ॥ पुनराधेयम् । गतित्वात्समासः । कृदत्तरपदप्रकृतिस्वरेण यतोनाव इति धेशब्द उदात्तः । पुनरुत्स्यूतं वासः । इहापि गतित्वात्समासः । स्वरस्तु प्रवृद्धादेराकृतिगणत्वादन्तोदात्तत्वम् । काठकान्तोदातः पठ्यते । शेषनिघातेन पुनःशब्दो ऽनुदात्तः । गतिर्गताविति निघातं वदन वृत्तिकारस्तु परत्वात्तस्य न्याय्यतां मन्यते । चनीहितः । चायेरन्ने दूस्वश्चेत्यसुन्नन्तत्वानिपातत्वाद्वाऽद्युदातस्य चनःशब्दस्य गतिरनन्तर इति प्रकृतिस्वरः ॥ :ऊर्यादिविडाचश्च ॥ एते गतिसंज्ञाः स्युः क्रियायोगे। कृभ्वस्तियोगे चिडाचौ विहितो। तत्साहचर्याद्रूपादयोपि तद्योगएव प्रयुज्यन्ते नान्यत्र । अनभिधानाच । तत्राप्याविःमादुःशब्दो मुक्त्वा ऽन्येषां करोतिनैव योग इति माधवादयः । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति तथापीह सामर्थ्यात् च्चिडाजन्तग्रहणम् । न हि प्रत्ययमात्रस्य क्रियायोगः संभवति । स्वार्थिकत्वेनानर्थकत्वात् । च्चेरश्रावित्वाच्च । ऊररीकृत्य शुक्लीक