________________
५६२.
शब्दकौस्तुभः ।
[ १ अ०
न्तो वा । नक्तिचिदीर्घश्येति तु न प्रवर्तते । अत एव निर्देशात् । उपसर्गसंज्ञया सह समावेशार्थश्चकारः । अन्यथा पर्यायः स्यात् । तेन प्रणेयमित्यादौ णत्वं कृदुत्तरपदप्रकृतिस्वरश्च सिध्यति । निपातसंज्ञायास्तु समावेशः प्राग्ग्रहणेन साधित एव । इह यत्कि - यायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः । योगग्रहणसाम र्यात् । तेन प्रवृद्धं कृतं प्रकृतमित्यत्र गतिरनन्तर इति स्वरो न । कर्मणि क्तान्तं प्रत्यगत्तित्वात् । कृञर्थविशेषकत्वे तु स्यादेव । तथा प्रवृद्धो भावः प्रभाव इत्यत्र त्रिणभुवानुपसर्गइति घब् सिद्धः । एवं प्रणाययत्यभिपाचयतीत्यादौ प्रकृत्यर्थंगत प्रकर्षाभिमुख्यद्योतकतायां णत्वषत्वे स्तः । ण्यर्थविशेषकत्वे तु नेति बोध्यम् । निपातसंज्ञा तु क्रियायोगं विनाप्यस्ति । एतदर्थमेव हि प्रादय इति योगो विभक्तः । तेन प्रगत आचार्य: प्राचार्य इत्यत्राव्ययपूर्वपदप्रकृतिस्वरः सिध्यति । उपर्गसंज्ञायां मरुच्छब्दस्योपसंख्यानम् || मरुत्तः । उपसर्गसंज्ञा विधानसामर्थ्यादजन्तत्वाभावेप्यचउपसर्गात्त इति तत्वं प्रवर्ततइत्याहुः । एवं च मरुभयतीत्यत्र णस्वमपि प्राप्नोति । तस्मात्तत्वएव संज्ञा वक्तव्या । अत एव कि विधिरङ् च न भवति । निपातसंज्ञा तु नास्येष्टा । तेन तृतीयाकर्मणीति पूर्वपदप्रकृतिस्वरे कृते मरुत्तब्दो मध्योदातः । निपातत्त्वे त्वाद्युदात्तः स्यात् । न चोपसर्गाश्चाभिवर्जमिति फिट्सूत्राद्दोषत्तादवस्थ्यं शक्यम् । निपाता आनुदात्ता इत्येव सिद्धे ऽभेः प्रतिषेधमात्रार्थं तत्सूत्रारम्भादिति हरदत्तादयः । अत एव नाभिरित्येव सूत्र्यताम् । मास्तु वा तदपि । एवादिषु अमेः सुपठत्त्वादित्यवोचाम । एवं च तपर्वमरुद्द्भ्यामिति म रूत शब्दव्युत्पादने उपायान्तरं बोध्यम् । तत्र च तपः पित्वमेव सम्यक् । तन्निति नित्वपाठस्तु क्वाचित्कः प्रामादिकः । अन्य