________________
४ पा. ४ आ. शब्दकौस्तुभः ।
५६१ स्य मम । ममत्वं गतराज्यस्य । वेलायां मात्रायामित्यादि। ए. तेन गेये केन विनीतौ वामिति व्याख्यातम् । वामित्यस्याव्ययस्य युवामित्यर्थात् । आह आसेत्यादीनि तु तिङन्तप्रतिरूपकाणि । स्वरास्तु सम्बोधनभर्त्सनानुकम्पापादपूरणप्रतिषेधेषु यथासम्भवं बोध्याः । अ अपेहि आ एवं मन्यसे । इ इन्हें पश्य । ई ईशः। ऊ ऊपरे बीजं वपति । ए इतो भव। ओश्रावय । ऋ ऋल ऐ औ एते मन्त्रस्तोमाः। पश्चिति सम्यगर्थे । लोधं नयन्ति पशुमन्यमानाः । शुकमिति शीघ्रत्वे । यथा कथाचेत्यनादरे । पाट् प्याट् अङ्ग है हे भो अये इत्यादयः सम्बोधने । घेति हिंसामातिलोम्यपादपूरणेषु । विषु इति नानार्थे । एकपदे इत्यकस्मादर्थे । निहन्त्यरीनेकपदे । पुतइति कुत्सायाम् । कुत्सितमवयवञ्छादयति इति पुच्छः । डापुलिति लान्तमिति शाकटायनः। कुत्सितं कसति गच्छतीति पुल्कसः। अस्मीत्यहमर्थे । त्वामस्मि वच्मि विदुषां समवायोत्र तिष्ठति । आत इति इतोपीत्यर्थे । इत्यादि । आकृतिगणश्चायम् ॥
प्रादयः ॥ एते निपातसंज्ञाः स्युनं तु सत्वे । प्रपरा अप सम् अनु अब निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप एते प्रादयः । तत्र निस्दस् इमौ सान्तौ । निसस्तपतावनासेवनइतिनिर्देशादित्युपसर्गस्यायताविति सूत्रे वृत्तिः । निरः कुषः सुदुरोरधिकरणे इत्याद्यनुरोधाद्रेफान्तावपीति तत्रैव सूत्रे हरदत्तः। अद्रव्ये किम् । विः पक्षी । पराः सेनाः॥
उपसर्गाः क्रियायोगे।।प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः॥
गतिश्च ॥ प्रादयो गतिसंज्ञाः स्युः क्रियायोगे । पुल्लिङ्गोयं गतिशब्दः । गतिरनन्तर इति लिङ्गात् । अव्युत्पन्नश्चायं क्तिज