________________
५६० . शब्दकौस्तुभः । [१ अ० स्फुटीभविष्यति । कच्चित् । यत्र । नह निश्चितनिषेधे । हन्त हर्षेनुकम्पायां च । माकिः माकी एतौ निषेधे । माकिर्नेशन्माकीरिषन्माकीसंशारिकेवटेत किस्सम्भावितनिषेधेन किरिन्द्रत्वदुत्तरः । नकिरेवायथात्वहिकंनुकम् । मुआकी नकी नकिः । माकी मांकिः । आकृतमिति वेदनिघण्टुः । आमिश्राणि नवोत्तराणीति तयाख्यायां यास्कः । माङ् । माडिलुङितिविशेषणार्थो डकारः । मा भवतु मा भविष्यतीत्यत्र निरनुबन्धो मा. शब्दः । न । अकारो नलोपो नब इति विशेषणार्थः । नस्येत्युक्ते तु पामनपुत्र इत्यत्रापि स्यात् । न च सिद्धान्तपि स्रणपुत्रेतिप्रसङ्ग वारयितुं अलुगुत्तरपदइत्युत्तरपदाक्षिप्तेन पूर्वपदेन नबोवश्यं विशेषणीयत्वात्तेनैव पामनपुत्रस्यापि सिद्धेः किं ब. कारणेति वाच्यम् । नकधागमिकर्मीकृतनैकनीवतेत्यादौ निषे. धार्थेन नशब्देन सहसुपति समासेतिव्याप्ति वारयितुं बित्वस्याप्यावश्यकत्वात् नया पूर्वपदस्य विशेषणेपि अनन्यार्थवित्वस्य निपातस्यैव ग्रहणं न तु वृद्धयो चरितार्थत्रकारस्य तद्धितस्थापीति तु प्राचां ग्रन्यस्योक्तिसम्भवो बोध्यः । यावत् तावत् । त्वै वै एतौ वितर्के । श्रौषट् । वौषट् । स्वाहा । वषट् । स्वधा । ॐ । तथा । हिरुक् । खलु । किल । अथ । सुष्ठु । आदहेति हि सोपक्रमकुत्सनेषु । आदहस्व धामन्नित्यत्र तु पदकारा आदिति पृथक् पठन्ति । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च ।। अवदसं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तमनुदत्तं च निदत्तमिति चेष्यते । अच उपसर्गात्त इति घोस्तत्वं न भवति । उपसर्गप्रतिरूपकत्वेप्यनुपसर्गत्वात् । विभक्तिमतिरूपको य. था । अहम् । शुभम् । अहंयुः । शुभंयुः । अहंशुभमोर्युम् । चिरेण । अन्तरेण । चिराय । अचिरात् । अकस्मात् । चिरा