________________
२४ पा. ४ आ.
शब्द कौस्तुभः ।
नन्वयापत्तेः । रेफविशष्टग्रहणं किम् । ईश्वरेतोसुन्कसुनावित्यस्य व्याप्तिन्यायेनावधित्वं मा भूत् । वस्तुतस्तु मास्तु रेफः प्रत्यास च्या ऽभिमतसिद्धेः अव्ययीभावस्यान्यय संज्ञारम्भाच्च । न चासौ समासेप्यव्ययीभाव एवेति नियमार्थे स्यादिति वाच्यम् । गौरवग्रस्तं व्याप्तिन्यायमाश्रित्य नियमार्थत्ववर्णनापेक्षया प्र त्यासत्तेर्विध्यर्थतायाश्च न्याय्यत्वात् । अत एव नलोकेति सूत्रे अव्ययात्पृथक लोकादीनां ग्रहणमप्युपपद्यतइति दिक ॥
चादयोसत्वे ॥ चादयो निपातसंज्ञाः स्युः न तु द्रव्ये । निपातत्वादव्ययत्वम् । च वा इत्यादिवस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यमित्युच्यते सोर्थो भेद्यत्वेन विवक्षितः । लिङ्गसख्यान्वयि द्रव्यमिति वा । असत्वे किम् । पशुना यजेत, पशु शब्दश्चादिः । चः समुच्चय इत्यपि प्रत्युदाहरणम् । न चात्र प्रकृतिवदनुकरणमित्यतिदेशात् निपातत्वं दुर्वारमिति वाच्यम् । अतिदेशस्यानित्यतायाः ऋलमूत्र एवोपपादितत्वात् । मस ज्यप्रतिषेधः किम् । वातीति वाः विप्रातीति विमः । इह क्रि. याविशिष्टद्रव्यवाचकतया क्रियायाश्चासत्वरूपत्वान्निपातता स्यात् ततश्च विमशब्दस्याप्यव्ययसंज्ञा स्यात् । प्रयोजनं सर्वनामाव्ययसंज्ञायामित्युक्तत्वात् । अथ चादयः । च वा ह अह एव एवं नूनं शश्वत् युगपत् भूयस् कूपत् प्रश्नवितर्कप्रशंसास्वयम् । एवं सुपदपि । कुविदिति भूयोर्थे योगप्रशंसास्तिभावेषु च । नेदिति शङ्कायाम् । निज्जिह्मायन्तोनरकंयताम | नेदेवसापुनजन्नदेवा इत्यादौ तु न इदितिं पदद्वयं पठ्यते । तस्मान्निपातसमदायोयं बोध्यः । निपातैर्ययदीति निघातनिषेधः । प्रतिषेविचारसमुच्चयेष्वयमिति तु शाकटायनः । चेत् चण् अयं चेदथे णितसमुच्चया खननुबन्धः । इदं च निपातैर्ययदीत्यत्र
५५९
-