________________
४ पा. ३ आ. शब्दकौस्तुभः । सिद्धान्ताविरोधेन व्याख्येयम् । यथाश्रुते हि दण्डिमुषिभ्यां मुख्य स्यात् । तथा च गर्गाः शतं दण्ड्यन्तामिति भाष्यं विरुध्येत शतं त्वत्र प्रधानं गर्गाः अर्थिनश्च राजानो हिरण्येन भवन्तीति वाक्यशेषात् । दण्डिश्चेह ग्रहणार्थो न तु निग्रहार्थः । अत एव ह्यत्र समुदाये वाक्यसमाप्तिः । गुणानुरोधेन प्रधानावृत्तेः सम्भवात् । तथा मन्थेरपि प्रधाने स्यात् । इष्यते तु गौणे । तथा च भारविः । येनापविद्धसलिलः स्फुटनागसमा देवासुरैरमृतपम्बुनिधिर्ममन्थइति । अमृतं ह्यत्रोद्देश्यतया मुख्यम् । अम्बुनिधिस्तु गौणः । यदपि अन्ये तु यथारुचीत्युक्त्वा गोपीहावमका. यतभावश्चैनामनन्तेनेत्युदाहृतम् । तदपि न । ण्यन्ते कर्तुश्च कमण इति सिद्धान्तात् । यद्वा कृविज्ञाने इतिचुरादावात्मनेपदी बोपदेवेन पठितः । तस्येदमुदाहरणम् । बुद्धयर्थेषु पक्षद्वयस्योपपादितत्वात् । यन्तु श्रीहर्षेः प्रायुक्त । स्वक्रीडाहंसमोहग्रहिलशिशुभृशमार्थितोनिद्रचन्द्रेति, तचिन्त्यम् । शिशुना चन्द्रं पाथितेत्यप्रधाने क्तपत्यये बहुव्रीह्ययोगात् । वक्ष्यति हि । अप्रथमाविभक्तयर्थे चायमिति । न च चन्द्रे क्तः । अप्रधाने दु. हादीनामित्युक्तेः । अत एव काकपक्षधरमेत्य याचित इति कालिदासः । कृषष्ठी गुणमुख्याभ्यां कर्मभ्यां प्राप्यते पृथक् । अ. विशेषाद् द्वितीयावन्नेता ग्रामस्य गोरिति ॥ यत्रत्येकेन शब्देन भिन्नकक्ष्यद्वयाभिधा । न शक्यते तत्र युक्तमेकस्यैवोपजीवनम् ॥ प्रधाने नियता षष्ठी गुणे ह्युभयथा भवेत् । इत्याह गोणिकापुत्र इति भाष्याद गुणद्वयम् ।। नेताश्वस्य स्रुध्नस्य स्रघ्नं वा । इह प्रधाने कर्मणि नित्या षष्ठी । भाष्यकारवचनात्तु गुणकर्मणि वैकल्पिकीति स्थितम् । नन्वकर्मकाणां प्राकृत. कर्माभावात्कथं द्विकर्मकता । तथा च ण्यर्थकर्मणि प्रत्ययोस्नु