________________
५५२
शब्दकौस्तुभः। [१ अ० णि लादिविधिः सपरे । ध्रुवचेष्टितयुक्तिषु चाथ गुणे तदनल्पमतेर्वचनं स्मरतेति ॥ अत्र प्रधानकर्मणि लादिभिरमिहिते गुणकर्मणि षष्ठीत्येकीयमतदूषणपरः प्रथमः पादः । त्वस्याः ष. कृथाः विधिरितीय त्वस्य अन्यस्य मतिर्न तु ममेत्यर्थात् । सपरे गत्यादिसूत्रोपात्तसहित दुखादौ गुणकर्मणि लादयः । गुण. कर्मेति । पुरुषप्रवृत्तेः पयामभृत्यर्थत्वात् दुहादावप्रधानं गवाधुच्यते । ण्यन्ते तु शब्दतः प्रयोजकव्यापारस्य प्राधान्यम् । प्रयोज्यव्यापारस्य त्वप्राधान्यमिति तदार्थधर्माधुच्यते । ध्रुवयुक्तयो ऽकर्मकाश्चेष्टितयुक्तयो गत्यर्थाः । एष्वगुणे प्रयोग ज्ये । न च बुद्धिमत्यवसानार्थशब्दकर्मकेषु गुणकर्मण्यवे स्यात् ण्यन्ते कर्तुश्चेत्यस्य सपरइत्यनेन बाधादिति वाध्यम् । अपर आहोति भाष्येण मतान्तरताद्यवसायात् । अत्रार्य सङ्ग्रहः । गौणे कर्मणि दुह्यादेः प्रधाने नीत्कृष्वहाम् । बुद्धि प्रत्यवसानार्थशब्दकर्मसु चेच्छया। प्रयोज्यकर्मण्यन्येषां ण्यन्ता. नामिह निश्चितः । लकृत्यक्तखलर्थानां प्रयोगो भाष्यपारगैः॥ तत्र नीप्रभृतीनां प्रधानकर्मसम्बन्धोन्तरङ्गः । दुह्यादीनान्तु विपरीतम् । तेन तदंशे न्यायसिद्धो नियमः । इतरतु सर्व वाचनिकम् । क्रमेणोदाहरणानि । गौदुवते पयः दोह्या दुग्धा सुदोहा। अजा ग्रामं नीयते नेया नीता सुनया । बोध्यते माणकं धर्मः माणवको धर्ममिति वा । देवदत्तो ग्रामं गम्यते गमयितव्यः गमितः सुगम इति । यत्तु कौमुद्या दुधाच्यर्थेत्यादिना दुह्यादीन् न्यादींश्च द्वैराश्येन पठित्वान्यादयो मुख्ये दुह्यादयो गौणइत्युक्तम् । तत्र ग्रहेः पाठो निमूल एव । जग्राह धुतरुं शक्रमित्युदाहरणञ्चायुक्तम् । इतरेषान्तु द्विकर्मकतामात्रतात्पर्यकः पाठः । न्यादयो दुखादयश्चेत्युभयत्राप्यादिशब्दः प्रकारे इति