________________
५५४
सब्द कौस्तुभः ।
[ १ अ० आस्यते माणवक इति । मासमिति तु प्रयोगोसङ्गतः । ध्रुवचेष्टितयुक्तिषु वाप्यगुण इति श्लोके ध्रुवग्रहणञ्च व्यर्थमिति चेन । कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् । देशवाकर्मकाणामिति भाष्याद्गन्तव्योध्वा अद्य गन्तव्यः । अस्मादेव निपातनाद्गन्तव्य शब्दस्य परनिपातः । गन्तव्यतया लोके प्रसिद्धस्य नियतपरिमाणस्य क्रोशयोजनादेरेव ग्रहणम् । तेनाध्वानं स्वपितति न भवति । मासमास्ते । गोदोहमास्ते । यावता कालेन गौर्दुद्यते तावन्तं कालमास्तइत्यर्थः । क्रोशमास्ते । कुरून् स्वपिति । जन्यमात्रं कालोपाधिरिति पक्षे गोदोहादेर्यद्यपि कालत्वात्सिद्धं तथापि लोके मासादेरेव तथात्वेन प्रसिद्धत्वात्पृथग्भावग्रहणम् । देशशब्देन च ग्रामसमुदायविशेषाः कुरुपञ्चालादयो गृह्यन्ते इति कैयटः । तेनाधिशी इस्यासामित्यादेर्वेय्य नेति ध्येयम् । कालाध्वनोरत्यन्तसंयोगइति तु गुणद्रव्ययोरर्थे आरम्भणीयम् । कोशं कुटिला । मासगुडधानाः । सकर्मकार्थञ्च । मासं वेदमधीते । यद्वा आस्यादयस्तत्पूर्वके व्यापने वर्त्तन्ते तथा चोत्सर्गेणैव सिद्धम् । मासमासनेन व्याप्नोतीत्यर्थात् । तथा च द्वितीये भाष्यम् । प्राकृतमेवेदं कर्मेति । न चैवं सकर्मकेष्वप्यतिप्रसङ्गः । लक्ष्यानुरोधेनाकर्मकाणामेवोक्तप्रकाराभ्युपगमात् । आह च । कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते इति ॥ डेला जस्त्वाह । सकर्मकेष्वपि मासमोदनं पचतीति भवत्येव । अत एवोक्तं सर्वैरिति । अकर्मकैरिति त्वविवक्षितमिति कैयटोप्येवम् । अस्मिन्पक्षे मासमास्ते कटे इति कटादेरपि द्वितीया प्राप्ता तथापि कालादेरेव व्यापनकर्मत्वं न तु कटादेरिति हेलाराजः । अनभिधानञ्चेह शरणम् । अधिशीङित्यादिज्ञापकं
1