________________
१ पा. २ आ. शब्दकौस्तुमः । त्कर्षः स्यात्ततश्च लत्वस्यासिद्धतया निगिल्यतइत्यत्र हलि चेति दीर्घः स्यात् । ननु बचप्रातिशाख्ये ऋकारलृकारावथ षष्ठोष्मा जिह्वामूलीया इति ऋलवर्णयोः स्थानसाम्योक्तस्तद्रीत्या ग्रहणकशास्त्रेणैव निर्वाहाद् लकारोपदेशो मास्त्विति चेन्न । उक्तरीत्या ऋलवर्णयोः सावर्योपसंख्यानं परं प्रत्याख्यायतां लकारोपदेशस्तूक्तरत्यिा क्लुप्तशिखे प्लुतसिद्धये सावानित्यतां ज्ञापयितुं कर्त्तव्य एवेति दिक् ॥
. एओङ् । ऐऔन् । यद्यपि छन्दोगानां मध्ये सात्यमुनिराणायनीया अर्द्धमेकारम् अर्द्धमोकारं चाधीयते सुजाते एअश्वसूनृते अध्वर्यो ओअद्रिभिः सुतमिति अन्तःपादस्यस्याव्यपरस्य तदीयप्रातिशाख्ये ऽर्द्धमेकारमोकारं च विदधति तथापि प्रातिशाख्यसमाख्याबलादेव सर्वशाखासाधारणे ऽस्मिन् शास्त्रे तस्य न ग्रहणम् । ज्ञापकाच्च । यदि हि अकारादिभिरष्टादशानामिव एभिरपि एकमात्राणां ग्रहणं संमतं स्यात्तीह लाघवार्थमेकमात्रावेव एङावुपदिशेत् । अकारादिवत् । न चैवमदेङ् गुण इत्यत्र तपरत्वान्मात्रिकयोरेव गुणसंज्ञा स्यादिति वाच्यम् । तत्र एओइतिस्वरूपेणैव दीर्घयोनिर्देशे ऽनण्त्वेन सव|ग्रहणोपपत्तेः । एवमप्यर्द्धमात्रालाघवात् । तव हि वर्णोपदेशे एओइतिदीर्घयोमात्राचतुष्टयम् । गुणसंज्ञायां तु एङितिसार्द्धद्वयम् । संकलनया सार्धाः षण्मात्राः मम तु वर्णोपदेशे मात्राद्वयम् । गुणसंज्ञायां तु चतम् इति मिलिताः षडेव मात्राः। तस्माद् द्विमात्र निर्देशसामर्थ्यादप्येकमात्रयोरनभिमतत्वं निर्णीयते । नन्वेवं एच इग्घूस्वादेशइति व्यर्थ स्यात् । तद्धि स्थानेन्तरतमपरिभाषया प्राप्नुवतारर्दैकारादौंकारयोनिवृत्त्यर्थ क्रियतइतिचेन्न । वैकल्पिकप्राप्तिमतो ऽकारस्य व्यावृत्तये तदारम्भात् । एचां हि